Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे प्रश्नः, उत्तरयति 'सोमिला' इत्यादि । 'सोमिला' हे सोमिल ! 'जं मे वाति य पित्ति य सिभियसन्निवाइया' यत् यस्मात् कारणात् मे-मम वातिक: पैत्तिकः श्लैष्मिकः सानिपातिकाः 'विविहा रोगायंका' विविधाः-अनेकप्रकाराः रोगातंकाः 'सरीरगया दोसा' शरीरगता दोषाः-शरीरे वर्तमाना दोषाः-दोषोत्पादकाः 'उवसंता' उपशान्ताः-विनष्टा इत्यर्थः 'नो उदीरयंत' नोदीरियन्ति-नोदयभावमासादयन्ति नोदीरिता भवन्ति-नाभीक्षण्येन उदयमागच्छन्तीत्यर्थः 'से त्तं अव्यावाहे' एष एव अन्यावाधः किं ते भंते! फासुयविहार' किं ते भदन्त ! मासुकविहारः हे भदन्त कोयं भवतः मासुकविहार इतिप्रश्नः, उत्तरयति'सोमिला' इत्यादि। 'सोमिला' हे सोमिल! 'जंणं आरामेसु उज्जाणेसु' यत् खलु यस्मात् कारणात् आरामेषु उपवनेषु उधानेषु 'देवकुलेसु समासु पवासु" देवकुलेषु देवायतनेषु इत्यर्थः सभासु प्रपामु 'इत्थीपसुपंडगवज्जियासु वसतिसु" स्त्रीपशुनपुंसकवर्जितासु वसतिषु “फासुयएसणिज्ज" उत्तर में प्रभु कहते हैं-'सोमिला ! जं मे वातिय पित्तिय सिभिया' हे सोमिल ! वात, पित्त, कफ इन तीन दोषों से तथा संनिपात से उत्पन्न होनेवाले जो विविध प्रकार के रोगांतङ्क हैं तथा शरीर में वर्तमान जो दोष हैं ये सब मेरे उपशान्त हो चुके हैं अब ये उदय में आनेवाले नहीं हैं यही मेरा अव्यायाध है और यह अव्यायाध मुझ में मौजूद है 'किं ते भंते ! फायविहारं हे भदन्त ! आप का प्राप्तुकविहार क्या है अर्थात् प्रासुकविहार का क्या स्वरूप है ? उत्तर में प्रभु कहते हैं-- 'सोमिला ! जंणं आरामेसु उज्जाणेसु०' हे सोमिल ! जो मैं आरामों में, उद्यानों में देवकुलों में, सभाओ में प्रपाओं में तथा स्त्री पशु पंडकवजित स्थानों में निर्दुष्ट पीठ, फलक, शय्या, संस्तारक को प्राप्त करके 'सोमिल ! ज मे वातियपित्तिय सिंभिय०' सोभित पात, पित्त, भने ४३ એ ત્રણ દેથી સંનિપાતથી ઉત્પન્ન થવાવાળા જુદા જુદા પ્રકારના જે રોગાતક છે, તથા શરીરમાં રહેલ જે દે છે. તે તમામ મારા દે ઉપશાંત થઈ ગયા છે. અર્થાત્ નાશ પામ્યા છે. હવે તે ઉદયમાં આવવાના નથી. मा भा२। अ०य छे. मन मा अध्यामा मामा भानु छ. 'कि ते भंते ! फासुयविहारं' है सावन मापन। प्रासु विडा२ शु छ१ अर्थात् પ્રાસુક વિહારનું શું સ્વરૂપ છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે-- 'सोमिला! जं णं आरामेसु उजाणेसु०' 3 सामिद २९ मारामांमा ઉદ્યાનમાં, દેવકુળમાં સભાઓમાં પ્રપા–વામાં તેમ જ સ્ત્રી પશુ, પંડક વિનાના
શ્રી ભગવતી સૂત્ર : ૧૩