Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१२
भगवतीस्त्र प्रकरणस्थानुस्मरणं भवतीति । किमुक्तवान् गौतमः तत्राह-'अणगारे' इत्यादि । 'अणगारे णं भंते ! भावियपा' अनगारः खलु भदन्त ! भावितात्मा भावितोज्ञानदर्शनचारित्रैधर्मवासनया वा आत्मा येन स भावितात्मा 'असिधार वा खुरधारं वा ओगाहेज्जा' असिधारां वा शुरधारां वा अवगाहेत किं भावितात्मा अनगारः असिधारायां वा क्षुरधारायां वा उपवेष्टुं शक्नुयादिति प्रश्ना, भगवानाह'हंता' इत्यादि । 'हंता अवगाहेज्जा' हन्त अवगाहेत उपवेष्टुं शक्नुयादित्यर्थः असिधारादिषु भावितात्मनोऽनगारस्य प्रवेशो वैकियलब्धिसामर्थ्यबलाद् भवतीति
टीकार्थ--'रायगिहे जाव एवं वयासी' राजगृह नगर में यावत् इस प्रकार से प्रभु से पूछा यहां यावत्पद से 'गुणशिलकं चैत्यम्' यहां से लेकर 'प्राञ्जलिपुटो गौतमः' यहां तक का पाठ गृहीत हुआ है। किस प्रकार से पूछा ? सो 'अणणारे णं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेज्जा' इस सूत्रपाठ द्वारा प्रकट किया गया है, कि'जो अनगार भावितात्मा होता है-ज्ञानचारित्र से अथवा धर्म की वासना से जिसने आत्मा को वासित किया है । ऐसा अनगार क्या असिधारा पर क्षुरा की धारा पर उपवेष्टुं (बैठने के लिये) समर्थ हो सकता है ? उत्तर में प्रभु कहते हैं । 'हंता अवगाहेजा' हाँ गौतम ! ऐसा वह अनगार बैठने के लिये समर्थ हो सकता है। तात्पर्य कहने का यह है कि यहां जो असिधारा पर या क्षुरा की धारा पर भावितात्मा अनगार को
___14---"रायगिहे जाव एव' वयासो” २।१४ नगरमा मान्नुं सम વસરણ થયું. ભનવાનનું આગમન સાંભળીને પરિષદા તેઓને વંદન કરવા આવી. ભગવાને તેઓને ધર્મદેશના આપી. ધર્મદેશના સાંભળીને પરિષદા पातपाताने स्थान पाछी .ते ५४ी नवान्नी पयुपासना ४२ai "प्राञ्जलि. पुढो गौतमः" गौतम स्वामी भन्ने हाथ न्नडान ! विनय साये ॥ प्रमाणे ५७यु 'अणगारे णं भंते ! भावियप्पा असिधारं वा खुरधारं वा ओगाहेज्जा" જે અનગર ભાવિતાત્મા હોય છે--જ્ઞાન ચારિત્રથી અથવા તે ધર્મની વાસનાથી જેણે પિતાના આત્માને વાસિત કરેલ છે, એ અનગાર શું તલपारनी घार ५२ अथव। मखानी धा२ ५२ "उपवेष्टु' मेसवान समय थ श छ ? । प्रश्न उत्तरमा प्रभु ४ छ :--"हता अवगाहेज्जा" है। ગૌતમ! એ તે અનગાર તેના પર બેસવાને સમર્થ થઈ શકે છે. કહેવાનું તાત્પર્ય એ છે કે--અહિયાં જે તલવારની ધાર પર અથવા અસાની પ્રર૫ર ભાવિતાત્મા અનગારને બેસવાનું બતાવ્યું છે, તે વૈક્રિય લબ્ધિના પ્રભાવથી
શ્રી ભગવતી સૂત્ર : ૧૩