Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३६
भगवतीसूत्रे इयान् एतायद्पान् अर्थान् यात्रायापनीयादीन् यावत् हेतून् कारणानि व्याकरणानि परमश्नस्योत्तररूपाणि 'णो वागरेहिति' नो व्याकरिष्यति अध पक्षान्तरे यदि मदीयप्रश्नानाम् उत्तरं नो दास्यतीत्यर्थः 'तो गं' ततः खल 'एएहिं चेव अद्वेहिय जाव चागरणेहिय' एभिरेव अर्थेश्च यावद् व्याकरणैा निष्पृष्टमश्नपाकरणं पृष्टप्रश्नोत्तरपतिपादनाभावयुक्त निरुत्तरमित्यर्थः करिप्यामि 'इति कहु एवं संपेहेइ ' इति कृत्वा एवं संप्रेक्ष्यते विचारयति । 'संपेहेत्ता' संप्रेक्ष्य-विचार्य पहाए' स्नातः 'जाव सरीरे' यावत् शरीरे अत्र यावत्पदेन कृतपलिकर्मा कृतकौतुकमङ्गलपायश्चित्तः अल्पमहा_भरणालङ्कृतशरीरः इति संयोजनीयम् । एतादृशः सन् 'साओ गिहाओ पडिनिक्खमई' स्वात् गृहात् प्रतिनिष्कामति स्वएडान् भगवतः पाश्वे गमनाय निर्गच्छतीत्यर्थः 'पडिनिक्खमित्ता' प्रतिनियात्रा यापनीय आदि अर्थो का तथा और भी कृत प्रश्नों का समुचितरूप से उत्तर नहीं देंगे-'तो णं एएहिं चेव अडेहिं य जाव वागरेणहिं तो मैं इन्हीं अर्थों से यावत् कृत प्रश्नों से उन्हें निरुत्तर कर दूंगा। 'एवं संपेहेइ' इस प्रकार से उसने विचार किया 'संपेहेत्ता हाए' विचार करके बाद में उसने स्नान किया 'जाव सरीरे साओ' काक आदि को अन्नादिका भागरूप बलिकर्म किया, दुःस्वप्न विघातक कौतुकमङ्गकरूप प्रायश्चित्त किया और बहुमूल्यवाले अल्प आभरणों से अपने शरीर को अलंकृत किया। इस प्रकार से सजधजकर वह फिर वह अपने घर से बाहर निकला और निकल कर 'पायविहारचारेणं' वह पैदल ही १०० विद्यार्थियों को साथ लेकर भगवान के पास जाने के लिये ठीक वाणि. ज्ययाम नगर के बीचोंबीच से होता हुआ चला । 'णिग्गच्छित्ता' યાત્રા યાપનીય વિગેરે અને તેમ જ બીજા કરેલ પ્રશ્નોને ઉત્તર નહીં माये तो 'तओ णं एएहि वेव अठेहिं य जाव वागरणेहिं०' हुँतमान અર્થોથી થાવત્ અન્ય પ્રશ્નોથી તેઓને નિરુત્તર કરી દઈશ. આ રીતે તેણે विया ये 'संपेहेत्ता पहाए' मा शत विया२ शन तो स्नान यु. 'जाव सरीरे साओ.' 111 विगेरे पक्षासाने अन्नन मा५५॥ ३५ બલિ કર્મ કર્યું સ્વમના નાશ કરવા રૂપ મંગલ રૂપ પ્રાયશ્ચિત્ત કર્યું અને ભારમાં હલકા તથા કીંમતમાં અધિક એવા કીમતી આભૂષણે પિતે ધારણ કર્યા. આ રીતે સજજ થઈને તે પિતાના ઘરની બહાર નીકળે महा२ नी४जी. 'पायविहारचा रेण.' ५पाणी १ से विधाथियान साथै લઈને ભગવાનની સમીપે જવા માટે વાણિજ ગામ નગરના વવચના २२तथा नये. 'णिगच्छित्ता०' मा नाजीने या इति५माधान हेतु
શ્રી ભગવતી સૂત્ર : ૧૩