Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०१० सू० ४ द्रव्यधर्मविशेषादिनिरूपणम् २३५ प्रादुर्भवामि-उपतिष्ठामि 'इमाई च णं एयारूवाई अट्ठाई' एतांश्च खलु-वक्ष्यमाणान् यात्रायापनीयादीन् एतावद्रूपान् अर्थान् 'जाव वागरणाई पुच्छिस्सामि' यावद् व्याकरणानि प्रश्नान् प्रक्ष्यामि यावत्पदेन हेतुन कारणानि इति संग्रहः । अर्यादीन् प्रक्ष्यामीतिभावः अत्र 'हेतुः' उपपत्तिमात्रदृष्टान्तविराधनं कारणम् , युक्तिरूपपत्तिस्तन्मात्रस्य कथनम् । 'तं जइ मे से इमाई एयारूवाई अट्टाई जाप चागरणाई तद् यदि मे स इमान् एतावद्रूपान् अर्थान् यात्रायापनादीयान यावत् व्याकरणानि अत्र यावत्पदेन हेतून कारणानि इति संग्रहः 'वागरेहिति' व्याकरियति प्रतिपादयिष्यति 'तओ वंदीहामि नमसीहामि' ततः खलु बन्दिप्ये नमस्यामि 'जाव पज्जुवासीहामि' यावत् पर्युपासिष्ये अत्र यावत्पदेन सत्करि• प्यामि सम्मानयिष्यामि कल्याणं मंगलं दैवतं चैत्यं विनयेन इत्येषां संग्रहः । 'अह मे से इमाई एयारूबाई अट्ठाई जाव वागरणाई' अथ मे स श्रमण ज्ञातपुत्र के समीप चलना चाहिये और चलकर 'इमाईचणं एयारूवाइं अट्ठाई जाव वागरणाई पुछिस्सामि' उनसे इन यात्रा यापनीय आदि प्रश्नों को पूछना चाहिये । यहां यावत्पद से 'हेतून कारणानि' इन पदों का संग्रह हुआ है । 'तं जइ मे इमाई एयाख्वाइं अट्ठाई जाय वागरणाई वागरेहिति' यदि वे मेरे इन अर्थों का यात्रा यापनीय आदिकों का तथा व्याकरणों का प्रश्नों का यावत् हेतुओं का एवं कारणों का अच्छे प्रकार से उत्तर दे देगें तो मैं उनको वन्दना करूंगा, उन्हें नमस्कार करूंगा। 'जाव पज्जुवासामि' यावत् उनकी पर्युपासना करूंगा यहां यावत् पद से 'सत्करिष्यामि सम्मानयिष्यामि कल्याणं मंगलं दैवतं चैत्यं विनयेन' इन पदों का संग्रह हुआ है। 'अह मे से इमाई एयारूवाइं अट्ठाई जाव वागरणाई णो वागरेहिति' और यदि वे मेरे इन पासे नतम ४२ 'इमाइ च ण एयारूवाई अट्ठाई जाव वागरणाई पुच्छिस्सामि" ताने मा यात्रा यापनीय विगेरे सधी प्रश्न पूछा ४२. मडियां यावत्पथी "हेतून् कारणानि" मा पहना सय थय। छ. "तंजर मे इमाई एयारूवाइ अट्ठाई जाव वागरणाई वागरेहिति" न तो मा। આ યાત્રા યાયનીય વિગેરેનું તેમ જ બીજા પ્રશ્નોને યાવત્ હેતુઓ અને અને કારણેને યથાર્થ ઉત્તર આપશે તે હું તેમને વંદના કરીશ तमने नम४२ ४३शश “जाव पज्जुवासामि” यावत् तमानी ५युपासना रीश महिं यावत् ४थी 'सत्करिष्यामि सम्मानयिष्यामि कल्याणं मंगलं दैवतं चैत्य विनयेन' मा पह। अहए। ४२राय छे. 'अह मे से इमाई एयारूवाई अढाई जाव वागरणाई णो वागरिहिति' भने तमा भामा
શ્રી ભગવતી સૂત્ર : ૧૩