Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३८
भगवतीसत्रे भंते!' यापनीयं ते भदन्त ! 'अब्बावाहं ते भंते !' अव्याबाधः ते भदन्त !, 'फायविहारं ते भंते !' पासुकविहारस्ते भदन्त ! हे भदन्त ! ते तव यात्रा यापनीयाव्याबाधमासुकविहारादिकमस्ति नवेति प्रश्ना, भगवानाह-'सोमिला' इत्यादि। 'सोमिला' हे सोमिल ! 'जत्ता वि में मम यात्रापि विद्यते यानं यात्रा संयमयोगेषु प्रवृतिः तथा च संयमयोगेषु मत्तिरूपा यात्रापि मम विद्यते एवेति स्वीकारात्मकं भगवत उत्तरम् । 'जवणिज्ज पि में यापनीयमपि में' हे सोमिल ! यापनीयमपि मम विद्यते एव, यापनीयं नाम मोक्षमार्गे गच्छता पाथेय इव प्रयोजक इन्द्रियवश्यत्वादिरूपो धर्मविशेषः स च परित्यक्तसंसारस्य शिवं प्रति प्रस्थितस्य ममापि आवश्यकमेव अतो यापनीयमपि मम विद्यते एवेत्यत्रापि स्वीकारात्मकमेव उत्तरम् । 'अन्धाबाई पि में अव्यावाधोऽपि मे अन्यापाधः-शरीरवाधानामभावरूपः सोऽपि मम विद्यते एवेति । 'फामुयविहारं पि मे' प्रासुकविहारोऽपि में निर्जीववसतिवासरूपो विहारः प्रासुकविहार: सोऽपि मम विद्यते एवेतिभावः । पुनः सोमिलः पृच्छति-'किं ते भंते ! जत्ता' का ते भदन्त ! मोक्ष मार्ग में गमन करनेवाले मनुष्यों को कलेवा के जैसा काम आनेचाले इन्द्रियों को वश में रखनेरूप जो धर्मविशेष है वह यापनीय है ऐसा यह यापनीयरूप धर्मविशेष मुझ में है ही क्योंकि मैं संसार को छोडकर शिवमुक्ति के प्रति प्रस्थित हुआ हूं अतः वह मुझे आवश्यक है। 'अव्वाषाह पि में' शरीर में किसी भी प्रकार की बाधा का सद्भाव न होने से मुझ में अव्यायाधरूप धर्म भी है ही 'फासु. यविहारं पि में निर्जीववसति में रहने का नाम प्रासुक विहार है ऐसा यह प्रासुकविहार भी मेरा होता है। इस प्रकार के ये उत्सर प्रभुने सोमिल को स्वीकारात्मक ही दिये है। अब सोमिल प्रभु से ऐसा पूछता है-किं ते भंते ! जत्ता' हे भदन्त ! उस आपकी यात्रा का क्या स्वरूप આવવાવાળું ઈન્દ્રિયને વશ રાખવારૂપ જે ધર્મ વિશેષ છે, તે યાપનીય છે. એ આ યાપનીય ધર્મવિશેષ મારામાં છે જ કારણ કે મેં સંસારને છોડીને મુક્તિના भाग प्रत्ये प्रस्थान यु छ. तथा त भन माश्य छे. 'अध्यावाहं पि में શરીરમાં કઈપણ જાતની બાધા ન હોવાથી મારામાં અવ્યાબાધપણું પણ છે " 'फासुयविहारपिय'
निवसतिभा २ तेतुं नाम प्रासु विहार छे. એ તે પ્રાસુક વિહાર પણ મારે તે જ રહે છે. એ રીતે સોમિલ બ્રાહ્મણ ના તમામ પ્રશ્નના ઉત્તર ભગવાને સ્વીકાર રૂપે આપ્યા છે. પ્રભુને એ પ્રમાણે ઉત્તર સાંભળીને તે સોમિલ બ્રાહ્મણ ફરીથી પ્રભુને આ પ્રમાણે પૂછે छ -'किं तं भंते ! जत्ता' लन् ते मापनी यात्रा शु.५१३५ छ?
શ્રી ભગવતી સૂત્ર : ૧૩