Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श०१८ उ०१० सू० ४ द्रव्यधर्मविशेषादिनिरूपणम् २३७ एक्रम्य 'पायविहारचारेणं' पादविहारचारेण पद्भयामेव न तु शकटादिनेत्यर्थः 'एगेणं खंडियसएणं सद्धिं संपरिखुडे' एकेन खण्डितशतेन शिष्यशते. नेत्यर्थः साध संपरिवृतो युक्त इत्यर्थः ‘वाणियगामं नयरं मझ मझेणं णिगच्छह' वाणिज्यग्राम नगरं वाणिज्यग्रामाद् नगरादित्यर्थः मध्यं मध्येन निर्गच्छति 'णिग्गच्छिचा' निर्गत्य 'जेणेव दूईपलासए चेइए' यत्रैव दूनी पलाशनामकं चैत्यम्-उद्यानम् 'जेणेव समणे भगवं महावीरे' यत्रैव श्रमणो भगवान महावीरः 'तेणेव उवागच्छ।' तत्रैव उपागच्छति 'उवागच्छित्ता' उपागत्य 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'अदरसामंते ठिच्चा' अद्रासन्ने स्थित्वा नातिदूरे नातिसमीपे उचितस्थाने स्थित्वा इत्यर्थः 'समणं भगवं महावीरं एवं वयासी' श्रमणं भगवन्तं महावीरम् एवम्-वक्ष्यमाणम् यापनीयादिविषयकं प्रश्नवाक्यम् अवादीत्-उक्तवान् । किमुक्तवान् सोमिलो भगवन्तं ? तत्राह-'जत्ता ते ' इत्यादि । 'जत्ता ते भंते !' यात्रा ते भदन्त ! 'जवणिज्जं ते चलकर वह वहां पहुंचा कि जहां दूतिपालाश चैत्य में श्रमण भगवान् महावीर विराजमान थे 'उवागच्छित्ता०' वहां पहुंच कर वह 'समणस्स.' श्रमण भगवान महावीर से कुछ थोडी सी दूर पर खड़ा हो गया, यहाँ खडे होकर उसने 'समणं भगवं महावीरं एवं वयासी' श्रमण भगवान् वीर से ऐसा पूछा 'जत्ता ते भंते !' हे भदन्त ! आपके यात्रा है या नहीं ? 'जवणिज ते भंते !' हे भदन्त ! आपके यापनीय है या नहीं? 'अव्वाचाहते भंते ! हे भदन्त ! आपके अव्यायाध है या नहीं ? 'फासुयविहारं ते भते !'हे भदन्त ! आपके प्रासुक विहार है या नहीं? उत्तर में प्रभु ने कहा-'सोमिला ! जत्ता पि मे' हे सोमिल ! संयमरूप योगों में जो मेरी प्रवृत्ति है वही मेरी यात्रा है। 'जवणिज्जं च मे અને તેમાં ત્યાં આગળ ભગવાન મહાવીર સ્વામી બિરાજમાન હતા ત્યાં તે पश्य1. 'उवागच्छित्ता०' त्यां ते ५ या ते 'समणस्स' श्रम लगवान् महावीरथी था हर ते असे २ही गये।. त्यां SAL २हीने तो 'समणं भगव' महावीर एवं वयासी' श्रम भगवान महावीर स्वाभी२ मा प्रमाणे ५७यु-'जत्ता ते भंते ! हे भगवन मापने यात्रा छे नही ? 'जवणिज्जं ते भंते !' मापन यापनीय छे नही ? 'अव्बावाहं ते भंते ! लापन मा५ नाभा अन्यामा छ है नही १ 'फायविहारं ते भंते !' 3 साप मापन मासु विहार छ , नहिं ? मा प्रश्नाना उत्तरमा प्रभुणे ४युं 8-सोमिला ! जत्ता वि मे सोभित सयम योगामा भारी प्रवृत्ति छ, त भारी यात्रा छ. 'जवणिज्जं च मे' मोक्षमा माग पुरुषाने लाथानी भ ाम
શ્રી ભગવતી સૂત્ર : ૧૩