Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१०
भगवतीस्त्रे भंते ! ति' नदेवं भदन्त ! तदेवं भदन्त ! इति हे भदन्त ! भव्यद्रव्यनारकादीनामायुर्विषये यत् देवाणुप्रियेण कथितम् तत् एवमेव-सत्यमेव आप्तवाक्यस्य सर्वथा प्रमाणत्वादिति कथयित्वा भगवन्तं यावत् नमस्कृत्य गौतमः संयमेन तपसा आत्मानं भावयन् विहरति, इतिभावः ।।५० १॥ ॥ इति श्री विश्वविख्यात- जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजपदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालव्रतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां अष्टादशशतके
नवमोदेशकः समाप्तः॥१८-९॥ कहा गया जानना चाहिये । 'सेवं भंते ! सेवं भंते! त्ति' भव्यद्रव्यनारक आदि के विषय में और उनकी आयु के विषय में जो आप देवानुप्रिय ने यह कथन किया है वह आप्तवाक्य के सर्वथा प्रमाण होने के कारण सत्य ही है । इस प्रकार कहकर भगवान् को यावत् नमस्कार करके गौतम संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ॥ सू० १ ॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके अठारहवें शतकका
नववां उद्देशक समाप्त ॥ १८-९॥ ___ "सेव भंते !सेवं भंते ! ति" भव्यद्र०यना२४ वि. न समयमा मन તેની આયુષ્યના સંબંધમાં આપ દેવાનુપ્રિયે જે આ કથન કર્યું છે, તે આપ્ત વાકય પ્રમાણુરૂપ જ હેવાના કારણે સત્ય જ છે. આ પ્રમાણે કહીને ભગવાનને વંદના નમસ્કાર કરીને તપ અને સંયમથી પિતાના આત્માને ભાવિત કરતા થકા ગૌતમ સ્વામી પોતાના સ્થાન પર બિરાજમાન થઈ ગયા સૂ. ૧ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના અઢારમા શતકને નવમે ઉદ્દેશક સમાપ્તા૧૮-૧
શ્રી ભગવતી સૂત્ર : ૧૩