Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०१८ उ०१० सू०१ भव्यद्रव्य देवरूपानगारनिरूपणम् २११ अथ दशमोदेशकः प्रारभ्यते ।
नवोदेश के भव्यनरकादीनां स्वरूपं कथितम् अथ भव्यद्रव्याधिकारात अस्मिन् दशमोदेश के भव्यद्रव्यदेवस्थानगारस्य स्वरूपं निरूपयिष्यति इत्येवं संबन्धेनायातस्यास्य दशमोदेशकस्येदमादिमं सूत्रम् - 'रायगिहे ' इत्यादि ।
मूलम् - रायगिहे जाव एवं वयासी अणगारे णं भंते भाविया असिधारं वा खुरधारं वा ओगाहेज्जा हंता ओगाहेज्जा से णं तत्थ छिनेन वा भिजेज वा णो इणडे समट्ठे णो खलु तत्थ सत्थं कमइ एवं जहा पंचमसए परमाणुपोग्गलवत्तवया जाव अणगारे णं भंते! भावियप्पा उदावत्तं वा जाव नो खल तत्थ सत्थं कमइ ॥ सू० १ ॥
छाया - राजगृहे यावदेवमवादीत् अनगारः खलु भदन्त ! भावितात्मा असिधारां वा क्षुरधारां वा अवगाहेत हन्त अवगाहेत स खलु तत्र छिद्येत वा भिद्येत वा नायमर्थः समर्थः नो खलु तत्र शस्त्रं क्रामति । एवं यथा पञ्चमशते परमाणुपुद्गलवक्तव्यता यावद् अनगारः खलु भदन्त ! भावितात्मा उदावर्त वा यावत् नो खलु तत्र शस्त्र क्रामति ॥ ०१ ||
टीका - 'रायगिहे जाव एवं वयासी' राजगृहे यावदेवम् अवादीत् अत्र यास्पदेन गुणशिलकं चैत्यमित्यारभ्य प्राञ्जलिपुटो गौतम एतदन्तस्य सर्वस्यापि दसवें उद्देशे का प्रारंभ
नौवें उद्देशे में भव्यद्रव्यनारक आदि कों का स्वरूप कहा गया है अब इस १० वें उद्देशे में भव्य का अधिकार होने से भव्यद्रव्यदेवरूप अनगार के स्वरूप का कथन किया जावेगा सो इसी सम्बन्ध को लेकर प्रारंभ किये गये इस उद्देशे का 'रायगिहे जाव' इत्यादि पहिला सूत्र है । 'रायगिहे जाव एवं वयासी' इत्यादि ।
દસમા ઉદ્દેશાના પ્રારંભ——
નવમાં ઉદ્દેશામાં ભવ્યદ્રષ્ય નારક વિગેરેનુ કથન કરવામાં આવ્યુ છે. ભવ્યદ્રવ્યના અધિકાર ચાલુ હાવાથી આ દસમાં ઉદ્દેશામાં ભવ્યદ્રવ્ય દેવ રૂપ અનગારનાં સ્વરૂપનું કથન કરવામાં આવશે. એ સબન્ધથી આ ઉદ્દેશાના પ્રારંભ अश्वामां आवे छे. तेनुं पडेलु सूत्र ' रायगिहे जाव" इत्याहि छे.
શ્રી ભગવતી સૂત્ર : ૧૩