Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०४
भगवतीस्त्र अपि यः कश्चित् नैरयिकादिः मनुष्ययोनिकेषु उत्पत्तियोग्यो भवति कालान्तरे स भव्यद्रव्यमनुष्य इति शब्देन व्यवहियते इतिभावः। 'वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाण' वानव्यन्तरज्योतिष् वैमानिकानां यथा नैरयिकाणाम् उपपातः। यथा कश्चिन्नैरयिकः पञ्चन्द्रियतिर्यग्योनिकादौ कालान्तरे उत्पत्तियोग्यो भवन भव्यद्रव्यपञ्चेन्द्रियादितया व्यपदिश्यते तथा यः कश्चित् पञ्चेन्द्रिय तिर्यग्योनिको वा मनुष्यो वा वानव्यन्तरे ज्योतिष्के वैमानिके वा कालान्तरे उत्पत्तियोग्यो भवेत् स भव्यद्रव्यवानव्यन्तरभव्यद्रव्यज्योतिष्कमव्यद्रव्यचैमा. निकेति शब्देन व्यवहियते इतिभावः । भव्यद्रव्यनरकादेः स्वरूपं परिज्ञाय तेषां होता है । 'एव मणुस्सा वि' इसी प्रकार जो कोई नैरयिक आदि जीव भविष्यकाल में मनुष्ययोनिकों में उत्पत्ति योग्य होता है वह भव्यद्रव्य मनुष्य इस शब्द से व्यवहृत होता है। 'वाणमंतरजोइसियवेमा. णियाणं जहा नेरइयाणं' जैसा नरयिकों का उपपात कहा गया है। इसी प्रकार से वानव्यन्तर, ज्योतिषिक एवं वैमानिक इनका उत्पात कह लेना चाहिये । जैसे कोई नैरयिक पश्चेन्द्रिय तिर्यग्यानिक आदि में कालान्सर में भविष्यकाल में उत्पत्ति के योग्य होता है तो वह भव्यद्रव्यपञ्चे. न्द्रिय आदि शब्द से व्यवहृत किया जाता है । उसी प्रकार से कोई पश्चन्द्रियतिर्यग्योनिक जीव अथवा मनुष्य वानव्यन्तर में या ज्योतिष्क में या वैमानिक में कालान्तर में उत्पत्ति योग्य होता है वह भव्यद्रव्यज्योतिष्क और भव्यद्रव्यवैमानिक ऐसे शब्द से व्यवहृत होता है । છે, તે ભવ્યદ્રવ્યતિર્યચનિક શબ્દથી વ્યવહત કરાય છે. “gવે मणुस्सावि" मेरीत २ नयि विशेरे १ मविष्यमा मनुष्य
નિમાં ઉત્પન્ન થવા ગ્ય હોય તેને ભવ્ય દ્રવ્ય મનુષ્ય એ રીતે વ્યવહાર ४२राय छ, “वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाण” नैयिोन विषयमा જે રીતે ઉપપાત કહેલ છે. એ જ રીતે વાનવ્યન્તર, જ્યોતિષિક, અને માનિકોના સંબંધમાં ઉ૫પાત સમજી લે. જેમ કે કોઈ નરયિક પચેન્દ્રિય તિર્યચનિક વિગેરેમાં ભવિષ્યકાળમાં ઉત્પન્ન થવા યોગ્ય બન્યા હોય તે ભવ્ય દ્રવ્ય પંચેન્દ્રિય વિગેરે શબ્દથી કહેવાય છે. એ જ રીતે જે કોઈ પંચેન્દ્રિયતિજોનિક જીવ અથવા મનુષ્ય વાનવ્યંતરોમાં અથવા તિખોમાં અથવા વૈમાનિકોમાં ભવિષ્યકાળમાં ઉત્પન્ન થવા ગ્યા હોય તેઓ ભાગ્ય દવ્ય વનવ્યન્તર, ભવ્ય દ્રવ્ય તિષ્ક, અને ભવ્ય દ્રવ્ય વૈમાનિક એ શબ્દો થી વ્યવહાર કરાય છે.
શ્રી ભગવતી સૂત્ર : ૧૩