Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०९ सू० १ भव्यद्रव्यनारकादिनां निरूपणम् २०३ द्रव्यवनस्पतिकायिकपदेन च व्यवाहियते इतिभावः । 'तेउवाउबेइंदियतेइंदियचउरिदियाण य जे भविए तिरिक्खजोणिए वा मणुस्से वा' तेजो वायुद्विन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां च यो भव्यस्तिर्यग्योनिको वा मनुष्यो वा स भव्यद्रव्यतेजाकायिकतया भव्यद्रव्यवायुकायिकतया भव्यद्रव्यद्वीन्द्रियतया भव्यद्रव्यत्रीन्द्रियतया भव्यद्रव्यचतुरिन्द्रियतया व्यवहियते 'पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्ख जोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्ख. जोगिए वा' यो भव्यो नैरयिको वा तिर्यग्योनिको वा मनुष्यो वा देवो वा पश्चेन्द्रियतिर्यग्योनिको वा पञ्चन्द्रियतिर्थग्योनिकेषु उत्पत्तुं योग्यो वा स भव्यद्रव्य. पञ्चेन्द्रियतिर्यग्योनिकशब्देन व्यवहियते इति । एवं मणुस्सा वि' एवं मनुष्या जाता है। 'तेउवाउ इदिय तेइंदिय चउरिदियाण य जे भविए तिरिक्ख' तथा जो तिर्यग्योनिक जीव, अथवा मनुष्य भविष्यत्काल में अग्निकायिक में उत्पन्न होने के योग्य होता है अथवा दो इन्द्रिय जीवों में या तेइन्द्रिय जीवो में या चौइन्द्रिय जीवों में उत्पन्न होने के योग्य होता है। वह भव्य. द्रव्यतेजस्कायिकरूप से या भव्यद्रव्यवायुकायिकरूप से व्यवहृत होता है अथवा भव्यद्रव्य दोइन्द्रियरूप से व्यवहृत होता है। अथवा भव्यद्रव्यतेइन्द्रियरूप से व्यवहृत होता है । अथवा भव्यद्रव्यचौइन्द्रियरूप से व्यवहृत होता है। इसी प्रकार से 'पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदिय तिरिक्खजोणिए वा' जो नैरपिक, अथवा तिर्यग्योनिक अथवा मनुष्य, या देव पञ्चेन्द्रियतिर्यश्च पञ्चेन्द्रिय तिर्यश्चयोंनिकों में उत्पन्न होने के योग्य होता है वह भन्यद्रव्यपञ्चेन्द्रियतिर्यग्योनिक शब्द से व्यवहृत
अपामा माछ. "तेउवाउबेइंदियतेइंदियचउरिदियाण य जे भविए तिरिक्ख." તથા જે તિર્યચનિક જીવ અથવા મનુષ્ય ભવિષ્યકાળમાં અગ્નિકાયિક અથવા વાયુકાયિક પણથી ઉત્પન્ન થવાનું હોય છે, અથવા બે ઇંદ્રિયવાળા છમાં કે ત્રણ ઈંદ્રિયવાળા જીવમાં અથવા ચાર ઇંદ્રિયવાળા જીવોમાં ઉત્પન્ન થવાના હોય છે, તેને ભવ્ય દ્રવ્ય તેજસ્કાયિકપણાથી અથવા ભવ્ય દ્રવ્ય વાયુકાયિકપણાથી વ્યવહાર કરવામાં આવે છે. અથવા ભવ્ય દ્રવ્ય બે ઇંદ્રિયપણાથી કે ભવ્ય દ્રવ્ય તેઈદ્રિયપણાથી અથવા ભવ્યદ્રવ્ય ચૌઇંદ્રિયપણાથી વ્યવહાર કરવામાં भावे छे. ४ ते पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिदियतिरिक्खजीणिए वा" જે નૈરયિક અથવા તિર્યંચાનિક અથવા મનુષ્ય કે દેવ અથવા પંચેન્દ્રિય તિર્યંચ, પંચેન્દ્રિયતિયચનિકોમાં ઉત્પન્ન થવાના
શ્રી ભગવતી સૂત્ર : ૧૩