Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०९ सू० १ भव्यद्रव्यनारकादिनां निरूपणम् २०१ भव्यद्रव्यनैरयिक इति कथ्यते एतेन कारणेन गौतम ! कथयामि यत् सन्ति भव्यद्रव्यनैरयिका इतिभावः । 'एवं जाव थणियकुमाराणं' एवं यावत् स्तनितकुमाराणाम् उपपातो वाच्यः, अत्र यावत्पदेन असुरकुमारादारभ्य वायुकुमारान्तानां ग्रहण भवति । 'अत्थि णं भंते !' सन्ति खलु भदन्त ! 'भवियदव्वपुढवीकाइया भवियः दव्वपुढवीकाइया' भव्यद्रव्यपृथिवीकायिकाः भव्यद्रव्यपृथिवीकायिकाः, भगवानाह'गोयमा हंता अत्थि' गौतम ! हन्त सन्ति ‘से केणटेणं भंते एवं बुच्चइ भवियदव्यपुढवीकाइया' तत् केनार्थेन भदन्त ! एवमुच्यते भव्यद्रव्यपृथिवीकायिका भव्यद्रव्यपृथिवीकायिका इति कथने किं कारणमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जे भविए' यो भव्यः-भवितु योग्यः, का कुत्रो. त्पत्तुं योग्यस्तत्राह-'तिरिक्ख०' इत्यादि। 'तिरिक्खजोणिए वा मणुस्से वा' तिर्यम् योनिको वा मनुष्यो वा देवो वा 'पुढवीकाइएसु उववज्जित्तए' पृथिवीकायिकेषु कारण भविष्यकाल में उनका नारक पर्याय से उत्पन्न होना है । 'एवं जाव थणियकुमाराणं' इसी प्रकार से असुरकुमार से लेकर स्तनित. कुमारों तक का उपपात कह लेना चाहिये। ____ अब गौतम प्रभु से ऐसा पूछते हैं-'अस्थि णं भंते ! भवियबपुढ़वीकाइया भषियचपुढवीकाइया' २ हे भदन्त ! भव्यद्रव्यपृथिवीकायिक नैरयिक है क्या ? उत्तर में प्रभु कहते हैं---'गोयमा! हता, अस्थि हां, गौतम ! भव्यद्रव्यपृथिवीकायिक है । अब पुनः गौतम प्रभु से ऐसा पूछते हैं-'से केण?णं भंते एवं वुच्चइ भवियधपुढवीकाइया' हे भदन्त ! भव्यद्रव्यपृथिवीकायिक २ इस प्रकार से कहने में क्या कारण है ? उत्तर में प्रभु कहते हैं 'गोयमा जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढवीकाइएसु उववज्जित्तए' हे गौतम ! कारण
२४ पायथी अपन्न थानु छ. "एवं जाव थणियकुमाराणे" मा शत અસુરકુમારથી આરંભીને સ્વનિતકુમારોના ઉપપાતના સંબંધમાં કથન કરી લેવું.
शथी गौतम स्वामी प्रसुने ये पूछे छे :--"अस्थि गं भंते ! भवि यदव्यपुढवीकाइया" मन् म०यद्रव्यपृथ्वी 143 २ छे १ तना उत्तरमा प्रभु
छ ?--"हंता अत्थि" गौतम ! १०यद्रव्यपृथ्वी यि छे. तेनुं २ पानी छायी गौतमस्वामी प्रसुने पूछे छे है-"से केणठेणं भंते एवं बुच्चइ भवियदवपुढवीकाइया" २३ मापन भव्यद्रव्यपृथ्वी।यि २ रीते हेवा शु. ४।२७ छ ? तना उत्तरमा प्रभु ४३ छ -"गोयमा! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढवीकाइएसु उववज्जित्तए"
શ્રી ભગવતી સૂત્ર : ૧૩