Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०१८ उ०९ सू०१ भव्यद्रव्यनारकादिनां निरूपणम् १९९ भगवानाह-'हता' इत्यादि । 'हंता अत्थि' हन्त सन्ति हे गौतम ! भवन्ति भव्यनारका इत्यर्थः पुनः प्रश्नयति गौतमः ‘से केणटे।' इत्यादि । ‘से केणडेणं भंते !' तत् केनार्थेन भदन्त ! 'एवं वुच्चइ भवियदव्यनेरइया भवियदबनेरइया' एव मुच्यते भव्यद्रव्य नैरयिकाः भव्यद्रव्यनैरयिका इति के भवन्ति भव्यद्रव्यनैरयिकाः कथं वा तेषां 'भव्यद्रव्यनैरयिकाः' इति संज्ञाकरणमिति प्रश्नः। भगवानाह'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जे भविए पंचे दिए तिरिक्खजोणिए वा मणुस्से वा' यो भव्यः-भवितुं योग्यः पञ्चेन्द्रियो वा तिर्यग्योनिको वा मनुप्यो वा 'निरएस उपवज्जित्तए' नरके षु उत्पत्तुम् ‘से तेणटेणं भवियदबनेरइया' तत् तेनार्थेन भव्यद्रव्यनैरयिका इति हे गौतम ! यो हि पश्चेन्द्रियस्तिर्यग्योनिको वा मनुष्यो वा भविष्यकाले नरकेषु समुत्पत्तुं योग्यो भवति तस्मात्कारणात् स अतः यही प्रश्न यहां पर गौतम ने प्रभु से पूछा है कि हे भदन्त ! भव्यद्रव्यनारक है क्या ? इस प्रश्न के उत्तर में प्रभुने कहा-'हंता अत्थि' हां, गौतम ! भव्यद्रव्यनारक हैं । अब पुनः गौतम प्रभु से पूछते हैं'से केणटेणं' इत्यादि हे भदन्त ! भव्यद्रव्यनैरयिक कौन होते हैं । और भव्यद्रव्यनैरयिक ऐसी संज्ञा उनकी क्यों होती है ? इस पर प्रभु उनसे कहते हैं-'गोयमा' इत्यादि-हे गौतम ! जो जीव चाहे वह पञ्चन्द्रिय तिर्यश्च हो चाहे मनुष्य हो वह यदि नारकों में उत्पन्न होने के योग्य है तो वह भव्यद्रव्यनैरयिक है । तात्पर्य इस कथन का ऐसा है कि कोई मनुष्य या पञ्चन्द्रियतिर्यश्च जो कि अभी है तो अपनी ही गृहीत पर्याय में परन्तु मरण के बाद ही उत्पन्न होता है नैरयिक की पर्याय પ્રભુને પૂછે છે કે – હે ભગવન શું ભવ્યદ્રવ્યનારકે છે? આ પ્રશ્નના उत्तरमा प्रमुथे युं है-"हंता अत्थि" है। गौतम भव्य द्रव्य ना२३ छे.
शथी गौतम स्वामी प्रभुने पूछे छे ४-“से केणठेणं" त्यादि समपन् ભવ્ય દ્રવ્ય નૈરયિક કોણ હેય છે? અને ભવ્યદ્રવ્યનૈરયિક એ પ્રમાણેનું નામ તેઓનું કેમ થયું છે? આ પ્રમાણે ગૌતમસ્વામીના પૂછવાથી ભગવાને तमान यु ?--"गोयमा !” त्या गौतम ! पयन्द्रिय तियन्य १ હોય કે મનુષ્ય હોય તે જે નારકોમાં ઉત્પન્ન થવાના હોય તો તે ભવ્ય દ્રવ્ય નૈરયિક કહેવાય છે. આ કથનનું તાત્પર્ય એવું છે કે--કોઈ મનુષ્ય અથવા પંચેન્દ્રિય કે જે વર્તમાનમાં તે પિતાની ગૃહીત પર્યાયમાં છે. પરંતુ મરણ પછી તેને નરયિકની પર્યાયથી ઉત્પન્ન થવાનું છે. તે એ તે જીવ કે જે
શ્રી ભગવતી સૂત્ર: ૧૩