Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे बद्धायुष्का:-ये पूर्वभवायुषस्तृतीयभागादिशेषे नैरयिकायुष्क बध्नन्ति ते बद्घायुष्काः भव्यद्रव्यनैरयिकाः कथ्यन्ते २। अभिमुखनामगोत्रा:-ये पूर्वभवत्यागानन्तरनरयिकस्य आयुष नामगोत्रं च साक्षात् वेदन्ते ते अभिमुखनामनैरयिकाः कथ्यन्ते इति तत्र द्रव्यभूताः कारणरूपा नारका इति द्रव्यनारकाः ते च द्रव्यनारकाः भूतनारकपर्यायतयाऽपि भवन्तीति भव्येति विशे. पगम् भवितुं योग्या भव्याः एतावता भूतपर्यायतया द्रव्यनारकस्य निराकरणं जातम् । पूर्वभूतकाले नारका न, किन्तु भविष्यत्काले नारकत्वेन उत्पत्स्यन्ते इति भावः तत्र भव्यत्वधर्मस्याभावात् तथा च भव्याश्च ते द्रव्यनारकाश्चेति भव्यद्रव्यनारकाः, ततश्च हे भदन्त ! भव्यद्रव्यनारकाः सन्ति किमिति गौतमस्य प्रश्ना, का बंध करते हैं। वे बद्धायुष्क भव्यद्रव्यनैरयिक कहलाते हैं २ । अभिमुखनामगोत्र जो पूर्वभव के त्याग के अनन्तर ही नारक की आयु का और नामगोत्र का साक्षात् वेदन करते हैं वे अभिमुख नामगोत्र नैरयिक कहलाते हैं । जो द्रव्यभूत कारणरूप नारक हैं वे द्रव्यनारक हैं ऐसे ये द्रव्य नारकभूत नारक पर्यायरूप से भी होते हैं, अतः ऐसे नारक यहां द्रव्यनारकरूप से गृहीत नही हुए हैं । किन्तु जो जीव भविष्यत् में नारक होने के योग्य हैं अर्थात् गृहीत पर्याय को छोड़ने के बाद ही जो नारक पर्याय से उत्पन्न होनेवाले हैं वे ही भव्यद्रव्यनैरपिक हैं । 'भवितुं योग्याः भव्याः' इस व्युत्पत्ति के अनुसार भूतनारक पर्यायवाले जीवों को भव्यद्रव्य नैरयिक नहीं कहा गया है।
તે એભવિક કહેવાય છે. ૧ બદ્ધાયુષ્ક-જે પૂર્વભવ સંબંધી આયુષ્યના ત્રીજા ભાગ વિગેરે બાકી રહે ત્યારે બાઇર પર્યાપ્ત તેજસકાવિકની નરયિકના આયુનો બંધ કરે છે, તે બદ્ધાયુષ્ક કહેવાય છે. ૨ અભિમુખનામગોત્ર–જે પૂર્વભવના ત્યાગ પછી નિરયિકના આયુષ્યનું અને નામશેત્રનું સાક્ષાત્ વંદન કરે છે, તે અભિમુખનામ ગોત્ર કહેવાય છે. ૩, જે દ્રવ્યભૂત કારણ પણુથી નારક છે, તેઓ દ્રવ્યનારક છે. એવા આ દ્રવ્યનારક, ભૂતનારક પર્યાય રૂપે પણ હોય છે, તેથી એવા નારક અહિં દ્રવ્યનારક રૂપે ગ્રહણ કર્યા નથી. પરંતુ જે જીવ ભવિષ્યમાં નારક થવાવાળા હોય અર્થાત્ ગૃડીત પર્યાયને છોડ્યા પછી જ જે ना२४५२ उत्पन्न वान डाय ते सव्यद्रव्यना२४ छ. “भवितु योग्याः भव्याः" । व्युत्पत्ति प्रभार सूनना२४ पर्यायवा याने सत्यद्रव्यनै२. ધિક કહેવામાં આવ્યા નથી. જેથી આજ પ્રશ્ન અહિયાં ગૌતમસ્વામીએ
શ્રી ભગવતી સૂત્ર : ૧૩