Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे विविध त्रिविधेन यावत् एकान्तबालाश्चापि भवथ । ततः खलु ते अन्ययथिकाः भगवन्तं गौतममेवमवादिषुः-केन कारणेनार्या वयं त्रिविधं त्रिविधेन यावत् भवामः । ततः खलु भगवान् गौतमः तान् अन्ययूथिकान् एवमवादी-यूयं खलु आयः रीतं रीयन्तः प्राणान् आक्रामथ यावदुपद्रवय ततः खलु यूयं प्राणान् आक्रामन्तो यावदुपद्रवन्तः त्रिविधं यावत् एकान्तबालाश्चापि भवथ । ततः खलु भगवान् गौतम ! तान् अन्ययूथिकान् एवं प्रतिहन्ति प्रतिहत्य यत्र श्रमणो भगवान् महावीरः तत्रैवोपागच्छति, उपागस्य श्रमण भगवंतं महावीर वन्दते नामस्यति चन्दित्वा नमस्यित्वा नात्यासन्ने यावत पयुपास्ते । गौतम इति श्रमणो भगवान् महावीरो भगवन्तं गौतममेवम् अवादीत् सुष्टु खलु त्वं गौतम ! तान् अन्ययूथिकान एवमवादीः साधु खलु त्वं गौतम ! तान् अन्ययूथिकान् एवमवादीः सन्ति खलु गौतम ! मम बहवः अन्तेवासिनः श्रमणा निर्ग्रन्था छमस्थाः ये खलु नो प्रभवः एवं व्याकरणं व्याकर्तुम् यथा खलु त्वं, तत् सुष्टु खलु त्वं गौतम ! तान् अन्ययूथिकान् एववादीः साधु खलु वं गौतम ! तान् अन्यथिकान एवमवादीः ॥ मू०२॥
टीका-'तेणं कालेणं तेणं समएण' तस्मिन् काले तस्मिन् समये रायगिहे जाव पुढवीसिलापट्टए' राजगृह यावत् पृथिवी शिलापट्टकः, अत्र यावत्पदेन नगरमासीत् वर्णकः इत्यादीनां संग्रहो ज्ञेयः 'तस्स णं गुणसिलस्स चेइयस्स' तस्य
इससे पहिले विहार को आश्रित करके विचार किया गया है। अब गमन को ही आश्रित करके परतीर्थिक मत के निषेध पूर्वक वही विचार प्रकट किया जाता है।
'तेणं कालेणं तेणे समएणं रायगिहे जाव' इत्यादि ।
टीकार्थ--'तेणं कालेणं तेणं समएणं' उस काल में और उस समय में 'रायगिहे' राजगृह यावत् नगर था। इसका वर्णन चम्पानगरी के जैसे है। इत्यादि सब कथन यहां पर जानना चाहिये । इस राज
પૂર્વોક્ત સૂત્રમાં વિહારને ઉદ્દેશીને વિચારવામાં આવ્યું છે. હવે ગમનને આશ્રય કરીને પરતીર્થિકના મતના નિષેધ પૂર્વક એજ કથન ४२१मा माशे. "तेणं कालेणं तेणं समएन जाव' त्यात
2012--"वेणं कालेणं तेणं समएणं" ते जे भने समये "रायगिहे" રાજગૃહ નામનું નગર હતું તેનું વર્ણન ચંપાનગરી પ્રમાણે સમજવું આ રાજગૃહ नगरमा गुणशित नामनु धान तु मां विशिलापट्ट तु "तरस णं गुणमिलस्स"ते शुशिa Gधाननी पासे तनाथामा २ ५९ नही अने माइ न ५ न वा स्थानमा ‘बहवे." । अन्य तीथिन
શ્રી ભગવતી સૂત્ર : ૧૩