Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७०
भगवतीसूत्रे
9
माणा पाणे पेमो' रीतं रियन्तः गमनं कुर्वन्तः प्राणान् आक्रमामः - हन्मः ' जाव उपent' यावत् उपद्रवामः यावत्पदेन अमिहन्म, आज्ञापयामः परिगृह्णामः, परितापयामः इत्येषां ग्रहणं भवति-कथं न आक्रमणादिकं कुर्म स्तत्राह - 'अम्हे णं' इत्यादि । 'अम्हे णं अज्जो' वयं खलु आर्याः ? 'रीयं रीयमाणा कार्यं च जोयं च रीयं च पच्च' रीतं रियन्तः- गमनं कुर्वाणाः, कार्य च योगं च रीतं च प्रतीत्य, कार्य देहं प्रतीत्य व्रजामः देहश्चेद्गमनशक्तो भवति तदैव व्रजामो नान्यथा वाहनादिना ब्रजाम इत्यर्थः, तथा योगं च संयमव्यापारं ज्ञानाद्युपष्टम्भप्रयोजनं भिक्षाटनादिकं प्रतीत्य पद्भ्यामेव व्रजामो न तु निष्प्रयोजनं कदापि व्रजाम इत्यर्थः तथा रीत गमनम् अत्वरितादिकं गमनविशेषं प्रतीत्य- आश्रित्यैव न तु उपानत्यादुकादिना व्रजामोतो गच्छतामपि अस्माकं पाणविराधनं न भवति । कथं ? तत्राह - 'दिस्सा दिस्सा' दृष्ट्रा दृष्ट्रा मार्गं त्रिलोक्य२ रागद्वेपराहित्येन प्रखरतरसहस्रकरनिकरप्रकाfaare दिशा पदार्थावेक्षणक्षमे चक्षुर्द्वये मनुष्यरथचक्रतुरगखरक्षुण्णतुषारादौ प्राकमार्गे मनस एकाग्रतामालव्य शनैर्विन्यस्तचरणाः संकुचितनिजपूर्वापरमात्रा: पुरतो भून्यस्तयुगमात्रदृष्ट्या, तथा 'पदिस्सा पदिस्सा' प्रदृश्य प्रदृश्यप्रकर्षेण दृष्ट्वा दृष्ट्वा वयामो , वजाम: 'तए णं अम्हे दिस्सा दिस्सा वयमाणा' ततः खलु दृष्ट्वा दृष्ट्वा व्रजन्तः ' पदिस्सा पदिस्सा, वयमाणा' प्रदृश्य प्रदृश्य व्रजन्तः 'णो पाणे पेच्चेमो' नो प्राणान आक्रमामः हन्मः 'जाव णो उनमो' यावत् नो उपद्रवामः यावत्पदात् 'नो अभिहणामो' इत्यादीनां संग्रह: । 'तर णं अम्हे पाणे अपेच्चेमाणा' ततः खलु वयं प्राणान् अनाक्रमन्तः 'जाव अणुवेमाणा' यावत् अनुपद्रवन्तः तिविह तिविहेणं जाव एगंतपंडिया यावि भवामो 'त्रिविध' त्रिविधेन यावत् एकान्तपण्डिताश्चापि भवामः प्रयोजनोपयोगमन्तरा न वयं गच्छामोऽपितु उपयोगं दत्वा मार्ग मुहुर्मुहुरवलोक्यैव व्रजामो sat न वयम् असंयताः एकान्तवाला वा किन्तु संयताः, एकान्तपण्डिता एवं करते हैं, आने जाने की क्रिया करते हैं, तब प्राणियों को नहीं कुचलते हैं, यावत् उन्हें उपद्रवित नहीं करते हैं। किन्तु जब हम लोग गमनागमन करते हैं, तब काययोग एवं गमन को आश्रित करके ही चलते हैं । अतः चलने पर भी हम लोगों के द्वारा प्राणी की विरधना नहीं होती है।
'
०
છીએ અર્થાત્ ચાલીએ છીએ આવજાવ કરીએ છીએ ત્યારે અમે પ્રાણિયાને કચડતા નથી. યાવતુ તેઓને ઉપદ્રવિત કશ્તા નથી. પરંતુ અમે જ્યારે આવજાવ કરીએ છીએ ત્યારે કાયયેાગ અને ગમનના આશ્રય કરીને જ ચાલીએ છીએ. જેથી ચાલવા છતાં અમારાથી પ્રાણિવધ થતા નથી. અહિયાં
શ્રી ભગવતી સૂત્ર : ૧૩