Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू० ७ देवानां कर्मक्षपणनिरूपणम् १५५ गौतमो भगवन्त वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥मू०७॥ ॥ इति श्री विश्वविख्यात- जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगद्यपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां अष्टादशशतके
सप्तमोद्देशकः समाप्तः॥१८-७॥ पाठ गृहीत हुआ है । तथा 'ते देवा जाव पंचहि वाससयसहस्सेहि' में आगत यावत्पद से 'जे अर्णते कम्मं से जहन्नेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं' यहां तक का पाठ गृहीत हुआ है ॥सू० ७॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके अठारहवें शतकका
सातवां उद्देशक समाप्त ॥१८-७॥ पाई अड ४२२ये। छे. तथा ते देवा जाव पंचहि वाससयसहस्सेहि" मा १४iwi a या१:५४थी “जे एणते कम्म से जहन्नेणं एक्केणं वा दोहिवा तिहि वा उस्कोसेणं' मलि सुधीन। ५४ अ शयेर छ. ॥ सू. ७॥ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર"ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના અઢારમા શતકને સાતમે ઉદ્દેશક સમાસા૧૮-છા
શ્રી ભગવતી સૂત્ર : ૧૩