Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १८ उ०७०७ देवानां कर्मक्षपणनिरूपणम् १५३ सहस्रैर्लक्षचतुष्केण वर्षग क्षपयन्ति स्वात्मप्रदेशेभ्यो दूरीकुर्वन्तीत्यर्थः 'सव्वट्ठ सिद्धगा देवा' सर्वार्थसिद्धका देवाः-सर्वार्थ सिद्धविमानस्थिता देवाः 'अणंते कम्मंसे अनन्तान् कर्मा शान् 'पंचहि वाससयसहस्सेहि खवयंति' पञ्चभिर्वर्षशतसहस्रः क्षपयन्ति-पश्चलक्षवर्षे विनाशयन्तीत्यर्थः 'एएणटेणं गोयमा' एतेन अर्थेन हे गौतम ! 'ते देवा जे अणंते कम्मसे जहन्नेणं एक केण वा दोहिं वा तिहिं वा ते देवा ये अनन्तान् कर्मा शान् जघन्यत एकेन वा द्वाभ्यां वा त्रिभि वा 'उकोसेणं' उत्कृष्टतः 'पंचर्हि वाससएहि खवयंति' पञ्चभिवर्ष शतैः क्षपयन्ति । 'एएणटेण गोयमा' एतेनैव अर्थेन कारणेन हे गौतम ! ते देवा जाव पंचहि वाससहस्सेहिं खवयंति' ते देवाः यावत् पञ्चभिर्वर्ष सहस्रः क्षपयन्ति अत्र यावत्पदेन 'जे अणते कम्मसे जहन्नेणं एक्केण वा दोहि वा तीहि वा उक्को सेणं' इत्यन्तस्य ग्रहणं भवति हे गौतम ! अनेन कारणेन कथयामि यत् सन्ति तथाविधा देवा ये जघन्यत एकेन जयन्त अपराजित इनके देव अनन्तकर्मा शो को चार लाख वर्ष में नष्ट करते हैं। (सम्वट्ठसिद्धगा देवा अणते कम्मंसे पंचहिं वाससय. सहस्सेहिं खवयंति) सर्वार्थ सिद्धिकदेव अनन्त कर्मा शोको पांचलाख वर्ष में नष्ट करते हैं (एएण?णं गोयमा! ते देवा जे अणते कम्मसे जहण्णेणं एक्केण वा दोहिं था तिहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति) इस कारण हे गौतम! ऐसे देव हैं कि जो अनन्तकर्माशों को कम से कम एक दो और तीनसौ वर्ष में और उस्कृष्ट से पांच सौ वर्ष में नष्ट करते हैं। (एएणतुणं गोयमा ! ते देवा जाव पंचहि वाससहस्सेहिं खवयंति) तथा ऐसे भी देव हैं कि जो जघन्य से एक दो एवं तीन हजार वर्ष में और उत्कृष्ट से पांच हजार વિજય, વજ્યજ્ઞ, જયન્ત અને અપરાજીત દેવલેકમાં રહેનારા દે અનંત
भाशाने यार सास भी नाश ४२ छे “सव्वद्रसिद्धगा देवा अणते कम्म से पंचहि वाससयसहस्सेहि खवयति" साथ सिद्ध निवासी देवो भनत माशान पांय साम मा भाव छ. अर्थात् नाश 3रे छ. "एएणठेणं गोयमा! ते देवा जे अणते कम्म से जइम्नेणं एक्केण वा दोहि वा तिहि वा उक्कोसेणं पंचहि' वाससएहिं खवयति" ते ३२थी है ગૌતમ! એવા દે છે કે જે એ અનંત કમશને ઓછામાં ઓછા એકસે, બસે કે ત્રણ વર્ષમાં અને વધારેમાં વધારે પાંચ વર્ષમાં નાશ કરે છે. "एएणठेणं गोयमा! वे देवा जाव पंचहि वाससहस्सेहि खवयति" तथा सेवा પણ દે છે કે જેઓ જઘન્યથી એક, બે અને ત્રણ હજાર વર્ષમાં અને
भ० २०
શ્રી ભગવતી સૂત્ર : ૧૩