Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १८३० ७ ० ७ देवानां कर्मक्षपणनिरूपणम्
१५१
र्मेशानका देवाः' उणं ते कमसे' अनन्तान् कर्माशान 'एगेण वाससहर सेण खवयंति' एकेन वर्षसहस्रेण क्षपयन्ति सौधर्मेशानव ल्पे वर्तमाना देवा अनन्तान् कमशान के नैव वर्षसहस्रेण क्षपयन्तीत्यर्थः ' 'सर्प कुमारमा हिंदेगा देवा' सनत्कुमारमाहेन्द्रका देवाः अनंते कम्मंसे' अनन्तान् कर्माशान 'दोहिं वाससहस्से हिं' द्वाभ्यां वर्षसहस्राभ्यां क्षपयन्ति एवं एएवं अभिलावेणं' एवमेतेन अभिला पेन'
लोग लंगा देवा अते कम्मंसे' ब्रह्मलोकान्तका देवाः अनन्तान् कर्मा शान् 'तिहिं वाससहस्से हिं खदयंति' त्रिभिर्वर्षसहस्रैः क्षपयन्ति ब्रह्मलोक स्थिता देवाः तथा लान्ता देवाश्च त्रिभिरेव वर्षसहस्रैः अनन्तानपि कर्माशान् क्षपयन्तीत्यर्थः । महासुकसह सारगा देवा अनंते कम्मंसे चउहिं वाससहरसेहिं 'महाशुक्रसहस्रारकादेवा: अनन्वान कर्माशान् चतुर्भिर्वर्षसहस्रैः क्षपयन्ति, महाशुक्रे कल्पे सहस्रारकल्पे व विद्यमानाः देवाः चतुर्भिरेव वर्ष सहस्रैरनन्तान् कर्मा शान् क्षपयन्तीत्यर्थः । ज्योतिष राजा चन्द्रमा एवं सूर्य अनंतत्रर्माशों को पांचसो वर्ष में नष्ट करते हैं । (सोहम्मीसाणगा देवा अणते वम्मंसे एगेणं वाससहस्सेणं स्ववयंति) सौधर्म ईशान में रहनेवाले देव अनन्त, कर्माशो को एक हजार वर्ष में नष्ट करते हैं । (सर्णकुमारमादिगा देवा अणते कम्मंसे दोहिं वाससहस्सेहिं खवयंति) सनत्कुमार और माहेन्द्र देवलोकवासी देव अनन्तकर्माशों को २ हजार वर्ष में नष्ट करते हैं। ( एवं एएणं अभिलावेणं बंभलोगलंतगा देवा अनंते कम्मंसे तिहिं वाससहस्से हि खवयंति) इसी प्रकार इस अभिलाप से ब्रह्मलोक एवं लान्तक देवलोकवासी देव अनन्तकर्माशों को तीन हजार वर्ष में नष्ट करते हैं । (महासुक्क सहरमारगा देवा अनंते कम्मंसे चउहि वससहस्सेहिं खवयंति) महाशुक्र और सहस्रार देवलोक के देव अनन्तकर्मा शो चार हजार वर्ष અને જન્મ્યાતિષ્ઠરાજ ચંદ્રમા અને સૂર્ય અનત કર્માંશાને પાંચસે વર્ષમાં નાશ ३२ छे. “सोहम्मीसाणगा देवा अणंते कम्मंसे एगेणं वाससहस्सेणं खवयंति" સૌધમ ઇશાનમાં રહેવાવાળા દેવા અન ́ત કર્માશાને એક હજાર વર્ષીમાં नाश १रे छे. “वणकुमारमादिगा देवा अनंते कम्मंसे दोहि वास सहर से हि खवयति" सनत्कुमार भने माहेन्द्र देवसेोभां निवास पुरनाश देवा अनंत शर्मा शोने मे हर वर्ष भी नाश पुरी हे छे. "एवं एएणं अभिलावेणं बंभलो गलतगा देवा अनंते कम्मंसे तिहि वाससहस्सेहि खवयति" मेन रीतना અભિલાપથી બ્રહ્મલાક અને લાન્તક દેવલેાકમાં રહેનારા દેવા અનત કર્માંશને ऋभु ईश्वर वर्षमां नाश उरी हे छे, "महासुक्क सहस्सारगा देवा अनंते कम्मंसे 'उहि' वासहस्सेहि' खत्रयति" माशु भने सहसार देवसेोमां नारा देवा અનંત કર્માં શાને ચાર હજાર વર્ષમાં ખપાવે છે.
શ્રી ભગવતી સૂત્ર : ૧૩