Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे सएणं खवयंति' एकेन वर्षशतेन क्षपयन्ति, हे गौतम ! वानव्यन्तरा देवा एकेन वर्षशतेन अनन्तान् कर्मा शान् क्षपयन्ति स्त्रात्मप्रदेशेभ्यः शातयन्तीतिभावः 'अमुरिंदवज्जिया भवणवासी देवा' असुरेन्द्रवनिता भवनवासिनो देवाः' 'दोहि वाससरहिं खवयंति' द्वाभ्यां वर्षशताभ्यां क्षपयन्ति, परित्यज्य असुरेन्द्रम् अन्ये ये भवनवासिनो देवास्ते द्वाभ्यामेव वर्षशताभ्याम् अनन्तान् कर्मा शान् क्षपय. न्तीत्यर्थः असुरकुमारा देवा' असुरकुमारा देवाः 'अणंते कम्मसे' अनन्तान् कर्मा शान 'तिहिं वाससएहि' त्रिभिर्वर्षशतैः' 'खवयंति 'क्षपयन्ति' 'गहनक्खत्तताराख्वा जोइसिया देवा' ग्रहनक्षत्रतारारूपा ज्योतिष्का देवाः अणंते कम्मंसे' अनन्तान् कर्मा शान् 'चउहि वाससएहिं खवयन्ति' चतुर्भिर्वर्षशतैः क्षपयन्ति, तथा च ग्रहनक्षत्रतारारूमा ज्योतिष्का देवाः चतुर्भिर्वर्षशतैरनन्तान् कर्मा शान् क्षपयन्तीत्यर्थः। चंदिममरिया जोइसिंदा जोतिसरायाणो' चन्द्रसूर्याः ज्योतिष्केन्द्रा ज्योतिष्कराजानः 'अगंते कम्मंसे' अनन्तान् कर्मा शान 'पंचहिं वाससएहिं खवयंति' पञ्चभिर्वर्षशतः क्षयन्ति ज्योतिष् केन्द्रा ज्योतिष्कराजानः चन्द्रसूर्याः पश्चभिर्वर्षशतैः अनन्तानि कर्माणि क्षपयन्तीत्यर्थः 'सोहम्मीसाणगा देवा' सौध. एक सो वर्ष में नष्ट कर देते हैं । (असुरिंदियवजिया भवणवासी देवा अणते कम्मंसे दोहिं वासस एहि खवयंति) तथा असुरेन्द्रों को छोड़कर भवनवासी जो देव हैं वे अनन्तकर्मा शों को दो सौ वर्ष में नष्ट कर देते हैं। (अप्रकुमारा देवा अर्णते कम्मंसे तिहि वाससएहिं खवयंति) असुरकुमार देव अनन्त कर्मा शों को ३०० वर्षों में नष्ट कर देते हैं। (गहनखत्ततारारूवा जोइसिया देवा अणंतकम्मंसे चरहिं वाससएहिं खवयंति) ग्रह नक्षत्र तारारूप ज्योतिषिकदेव अनन्तकर्मा शों को चार सौ वर्ष में नष्ट करते हैं । (चंदिन सूरिया जोइसिंदा जोइसरायाणो जो अणंते कम्मसे पंचहि वाससएहि खवयंति) ज्योतिष इन्द्र और ना॥ ४२ ॥ छे. "असुरिंदवज्जिया भवणवासी देवा अणंते कम्मंसे दोहि वाससएहि खवयति" असुरेन्द्रो छ।अन २ सनवासी हेछ, ते सनत माशाने मसे भी ना ४२ छ. मन असुरकुमारा देवा अणंते कम्म. से तिहिं वानसएहिं खवयति" २ असु२४मार व छे ते मन शान त्रयसो भय नाश ४२ छ. "गहनखत्ततारारूवा जोइसिया देवा अणंवे कम्मंसे चउहिं वाससएहि खवयंति" अड, नक्षत्र, ॥२॥ ३५ ज्योति हे सनत शिाने यारसे. १ मा नाश ४२ छ. "चंदिमसूरिया जोइसिदा जोइसरायाणो अणंते कम्मंसे पंचहि वाससरहि खण्यति" ज्योतिष न्द्र,
શ્રી ભગવતી સૂત્ર : ૧૩