Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टोका श०१८ उ० ७ सू० ७ देवानां कर्मक्षपणनिरूपणम् १४९ 'कयरे गं' इत्यादि । कयरे ण भंते' कतरे के खलु भदन्त ! 'ते देवा जे अणंते कम्मंसे' ते देवा ये अनन्तान कर्मा शान् 'जहन्नेणं एक्केण वा जाव पंचहि वाससएहिं 'खवयंति' जघन्येन एकेन वा यावत् पञ्चभिर्वर्षशतैः क्षपयन्ति, अत्र यावत्पदेन 'दोहिं वा तिहिं वा उक्को सेणं' इत्यन्तस्य ग्रहणं भवतीति प्रश्नः, तथा 'कयरे णं भंते' कतरे के खलु भदन्त ! 'ते देवा जाव पंचहिं वाससहस्सेहि खवयंति' ते देवा यावत् पञ्चभिःवर्षसहस्रः क्षपयन्ति अत्रापि यावत्पदेन' जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं' इत्यन्तस्य ग्रहणं भवतीति प्रश्नः, तथा 'कयरे णं भंते !' कतरे के खलु भदन्त ! 'ते देवा जाव पंचहि वाससयसहस्सेहि खवयंति' ते देवाः यावत् पञ्चभिवर्षशतसहसै क्षपयन्ति इहापि यावत्पदेन' जे अगते कम्मं से जहन्नेणं एक्केण वा दोहिं वा तिहि वा उकोसेणं' इत्यन्तस्य ग्रहणं भवतीति प्रश्ना, यथाक्रमं त्रयाणामपि प्रश्नानामु. त्तरयितुमाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'वाणमंतरादेवा' वानव्यरा देवाः 'अगंते कम्मंसे' अनन्तान् कर्मा शान् शुमप्रकृतिरूपान् ‘एगेणं वास.
प्रश्न--(कयरेणं भंते ! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा जाव पंचहि वाससएहिं खवयंति) हे भदन्त ! ऐसे वे कौन से देव हैं जो अनन्तकर्माशों को कम से कम एक सो वर्ष यावत् अधिक से अधिक पांच सौ वर्ष में नष्ट कर देते हैं ? (कयरे णं भंते! ते देवा जाव पंचहि वाससहस्सेहि खवयंति) तथा ऐसे वे कौनसे देव हैं जो यावत् पांच हजार वर्षों में नष्ट कर देते हैं ? (कयरे णं भंते ! ते देवा जाव पंच घाससयसहस्सेहिं खवयंति) तथा ऐसे वे कौन देव हैं जो यावत् पांच लाख वर्षों में अनन्तकोशों को नष्ट कर देते हैं ?
उत्तर--(गोयमा वाणमंतरा देवा अर्णते कम्मं से एगेणं वाससए शंखवयंति) हे गौतम ! वानव्यन्तर जो देव हैं वे अनन्तकर्माशों को
4. "कयरे णं भंते ! ते देवा जे अणते कम्मंसे जहन्नेणं एक्केण वा जाव पंचहि वाससएहि खवयंति” 8 सवन् मेवी ते ४थे। हेव छ, रे પિતાના કર્મા ને ઓછામાં ઓછા એકસો વર્ષ યાવત્ વધારેમાં વધારે पांयसे। मां नाश ४३ शछे १ "कयरे ण भंते ! ते देवा पंचहि वासनहस्सेहि खवयंति" सन सेवा एवछ ? यावत् पांय 6॥२ भां मनत माशान ना री छ 'कयरे णं भंते ! देवा जाव पचहिं वाससय. सहस्सेहिं खवयति" तथा सेवा । हेव छ ? २ यात पाय वाम વર્ષોમાં અનંત કર્મા શેને નાશ કરી દે છે?
G. "गोयमा ! बाणमंतरा देवा अणते कम्मंसे एगेणं वाससएणं खवयति" હે ગૌતમ! જે વાનવ્યન્તર દેવ છે? તે અનંત કર્મા શોને એક સે વર્ષમાં
શ્રી ભગવતી સૂત્ર : ૧૩