Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०७ देवानां कर्मक्षपणनिरूपणम् १४७ ___टीका-'अस्थि णं भंते' सन्ति खलु भदन्त ! 'ते देवा जे अणंते कम्मसे' ते देवाः ये अनन्तान् कर्मा शान् शुभप्रकृतिलक्षणान' जहन्नेणं एगेण वा दोहिं वा तिहिं वा' जघन्येन एकेन वा द्वाभ्यां वा त्रिभिवा 'उकोसेणं' उत्कृष्टत: 'पंचहि वाससरहिं खवयंति' पञ्चभिर्वषेशतः क्षपयन्ति आत्मप्रदेशेभ्यः शातयन्ति विना. शयन्तीत्यर्थः, हे भदन्त ! किं तादृशा देवाः कोऽपि सन्ति ये अनन्तान् कर्मा शान् एकेन वर्षशतेन द्वाभ्यां वा वर्षशताभ्यां त्रिभिर्वा वर्षशतैजघन्यतः शुभप्रकृतिकानि कर्माणि क्षपयन्ति, उत्कृष्टतः पञ्चभिर्वर्षशतैः तादृशानि कर्माणि विनाशयन्तीति प्रश्नः, भगवानाह-'हंता' इत्यादि । 'हंता अस्थि हन्त, गौतम ! सन्ति एतादृशा देवा ये एकेन द्वाभ्यां त्रिभिर्वा वर्षशतैर्जघन्यतः कर्माणि नाशयन्ति तथा उस्कृष्टतः पञ्चभिवषेशतैः कर्माणि विनाशयन्तीति उत्तरपक्षाशयः । 'अस्थि णं भंते !" सन्ति खलु भदन्त ! 'ते देवा जे अणंते कम्मंसे' ते ताशा देवा: ये अनन्तान् कर्मा शान्-शुभप्रकृतिकान 'जहन्नेणं एक्केण वा दोहिं वा तिहिं
'अस्थि णं भंते ! ते देवा जे अणते कम्मंसे' इत्यादि।
प्रश्न--(अस्थि णं भते! ते देवा जे अणंते कम्मसे) हे भदन्त ! ऐसे देव हैं जो अनन्त शुभप्रकृतिरूप कर्माशों को (जहन्नेणं एक्केण वा दोहिं वा, तिहिं वा) कम से कम एक सौ वर्ष में अथवा दोसौ वर्ष में अथवा तीनसौ वर्ष में (उक्कोसेणं पंचहि वाससएहि खवयंति) एवं अधिक से अधिक पांचसौ वर्ष में नष्ट कर देते हो ?
उत्तर-- (हंता अस्थि) हां गौतम ! ऐसे देव हैं।
प्रश्न--(अस्थि णं भंते ! ते देवा जे अनन्ते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पंचहिं पाससहस्से हिं खवयंति) हे
"अस्थिणं भंते ! वे देवा! जो अणते कम्मंसे" छत्यादि
टा---'अस्थि णं भंते ! ते देवा जे अणंते कम्मंसे" सावन सेवा हेव छ ? तना शुभ प्रकृति ३५ शनी "जहन्ने णं एकेण वा, दोहिं वा, तिहिं वा." मा ४ से. १५ मा uथा पसे. १ मा मया से वषमां "उको सेणं पंचहि वाससरहिं खवयंति" भने पधारेभा पधारे पांयसे વર્ષમાં નાશ કરી શકે છે?
उ० "हंता अस्थि" &। गीतम! मे प्रमाणे अरी छ.
प्र. "अत्थि णं भंते ! ते देवा जे अणते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा, तिहिं वा उक्कोसेणं पंचहिं वाससहस्सेहि खवयंवि" है मगन
શ્રી ભગવતી સૂત્ર : ૧૩