Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०८ सू०२ गमनमाश्रित्य परतीर्थिकमतनिरूपणम्१६१ वाक्यतया सर्वतः सत्यत्वादिति कथयित्वा गौतमो भगवन्त वन्दते नमस्यति वन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयन् विहरतीतिभावः । 'तए णं समणे भगवं महावीरे बहिया जाव विहरई' ततः खलु श्रमणो भगवान् महावीरो बहिर्जनपदविहार विहरति तस्माद् राजगृहादन्यत्र विहारमकरोद् भगवान् महावीर इत्यर्थः ॥० १॥
इतः पूर्व विहारमाश्रित्य विचारः कृतः, अथ गमनमेवाश्रित्य परतीथिकमत निषेधकरणेन स एव विचार उच्यते-'तेणं कालेणे' इत्यादि । ___मूलम्-तेणं कालणं तेणं समएणं रायगिहे जाव पुढवीसिलापट्टए० तस्स णं गुणसिलस्त चेइयस्त अदूरसामंते बहवे अन्नउत्थिया परिवसंति । तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूईनामं अणगारे जाव उट्ठे जाणू जाव विहरइ । तए णं ते अण्णउस्थिया जेणेव भगवं गोयमे तेणेव उवागच्छंति, उवागच्छित्ता भगवं गोयमं एवं वयासी-तुझे णं अज्जो ! तिविहं तिविहेणं है २ क्योंकि आपके वाक्य आप्तवाक्य स्वरूप हैं । अतः वे सर्व प्रकार से सत्य हैं इस प्रकार कहकर गौतम ने भगवान् को वन्दना की नमः स्कार किया वन्दना नमस्कार करके फिर वे संयम औरतप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। 'तए णं समणे भगवं महावीरे बहिया जाव विहरई' इसके बाद श्रमण भगवान महावी. रने उस राजगृहनगर से बाहर के देशों में विहार कर दिया । सू० १ ॥ છે. આપનું કથન યથાર્થ છે. કેમ કે આ૫ દેવાનુપ્રિયનું વાક્ય આપ્ત વાય છે. જેથી તે સર્વ રીતે સત્ય જ છે. આ પ્રમાણે કહીને ગૌતમ સ્વામીએ
ભગવાનને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તેઓ સંયમ અને તપથી આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર બિરાજમાન थया. “तए णं समणे भगवौं महावीरे बहिया जाव विहरइ" ते पछी श्रम भगवान् મહાવીર સ્વામીએ રાજગૃહ નગરથી બહારના દેશોમાં વિહાર કર્યો. સૂ. ૧
भ० २१
શ્રી ભગવતી સૂત્ર : ૧૩