Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ० ८ सू० १ कर्मबन्धस्वरूपनिरूपणम्
१५७
ग्रहणं भवति, तथा च परिषदो गमनानन्तरं गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्त्विा त्रिविधया पर्युपासनया पर्युपासीन एवमवादीत् 'अणगारस्स णं भंते!' अनगारस्य खलु भदन्त ! ' मात्रियप्पणी' भावितात्मनः भावितः संयमादिना प्रभावितः आत्मा अन्तःकरणं यस्य स तथाभूतः तस्य 'पुरओ' पुरतोऽग्रतः 'दुहओ' द्विधातः - द्विपात इत्यर्थ: 'जुगमायाए' युगमात्रया- दृष्टया युगं चतुर्हस्तप्रमाणः शकटावयवविशेषः तत् प्रमाणं विद्यते यस्याः सा युगमात्रा दृष्टिः तया युगमा - जया दृष्टया 'पेहाए' प्रेक्ष्य - दृष्ट्वा 'रीयं रीयमाणस्स' रीतं रीयतः - गमनं कुर्वतः 'पास्स अहे' पादस्याधः 'कुक्कुडपोते वा' कुक्कुटपोतः - कुक्कुटडिभः लघुकुक्कुट
'रायगिहे जाव एवं वयासी' इत्यादि ।
टीकार्थ - 'रायगिहे जाब एवं वयासी' राजगृह नगर में यावत् इस प्रकार से पूछा- यहां यावत्पद से ( भगवतः समवसरणमभूत् ) यहां से लेकर 'प्राञ्जलिपुटो गौतमः' यहां तक का पाठ गृहीत हुआ है । तथा च परिषदा के विसर्जित हो जाने के बाद गौतम ने भगवान को वन्दना की नमस्कार किया बन्दना नमस्कार कर के फिर उन्होंने त्रिविध पर्युपासना से उनकी पर्युपासना की और फिर ऐसा पूछा'अणगारस्स णं भंते! भावियप्पणी इत्यादि' जिसका अन्तःकरण संयम आदि से प्रभावित हो रहा है ऐसे अनगार के जो कि साम्हने की और अपने दोनों ओर के प्रदेश को युगमात्र दृष्टि से देखकर गमन करते समय 'पायस्स आहे' चरण के नीचे 'कुक्कुडपोते' मुर्गीका टीडार्थ - - " रायगिहे जाव एवं वयासी” गृहनगरमा "भगवतः सम वसरणमभूत्' लगवान् महावीर स्वाभी पधार्या परिषद् तेखाने वहना १२वा આવી પ્રભુએ ધર્મના ઉપદેશ આપ્યા. તે પછી ભગવાનને વંદના નમસ્કાર रीने परिषदा यात पोताने स्थाने पछी गर्ध ते पछी "प्राञ्जलिपुटो गौतमः " ગૌતમ સ્વામીએ ભગવાનને વંદના કરી નમસ્કાર કર્યાં, વંદના નમસ્કાર કરીને તેઓએ કાયિક, વાચિક અને માનસિક એ રીતે ત્રણ પ્રકારની પ`પાસનાથી लगवाननी पर्युपासना उरी ते पछी अलुने या प्रमाणे पूछयु' "अणगारस्व णं भंते! भावियप्पणी" इत्याहि संयम विगेरेथी नेनुं अतः उरण अलाववाणु થયુ' છે તેવા અનગારને કે જેએ સામી માજુએ તથા પેાતાની બન્ને માજુના પ્રદેશાને યુગમાત્ર દષ્ટિથી (યુગ-ગાડાની ધુંસરીને કહે છે. તેનું માપ यार हाथनु गाय छे.) ले ने यासती वमते "पायरस अहे" यगनी नीचे
શ્રી ભગવતી સૂત્ર : ૧૩