Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ० ७ सू० १ केवलीनां यक्षावेशनिरूपणम् ८७ अथ सप्तमोद्देशकः प्रारभ्यते
षष्ठोदेशके नयवादमाश्रित्य पदार्थाः विचारिताः, सप्तमोद्देश केतु अन्ययूथिक मतमाश्रित्य तद् विचार्यते, इत्येवं सम्बन्धेन आयातस्यास्य सप्तमोद्देशकस्य इदमादिमं सूत्रम् - 'रायगिहे जाव' इत्यादि ।
मूलम् - रायगिहे जाव एवं वयासी- अण्णउत्थिया णं भंते! एवमाइक्खति जाव परूवेंति एवं खलु केवली जक्खाएसेणं आइट्टे समाणे आहच्च दो भासाओ भासइ तं जहा मोसं वा सच्चामोस वा से कहमेयं भंते ! एवं० । गोयमा ! जपणं ते अण्णउत्थिया जाव जे ते एवमाहंसु मिच्छंते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४ नो खलु केवली जक्खाए सेणं आइस्सइ, नो खलु केवली जक्खाएसणं आइडे समाणे आहच्च दो भासाओ भासइ-तं जहा मोसं वा सच्चामोसं वा, केवलीणं असावज्जाओ अपरोवघाइयाओ आहच्च दो भासाओ भासइ तं जहा - सच्चं वा असच्चामोसं वा ॥ सू० १॥
छाया - राजगृहे यावत् एवमवादीत् अन्ययूथिकाः खलु भदन्त ! एवमाख्याति यावत् प्ररूपयन्ति, एवं खलु केवळी यक्षावेशेन आविष्टः सन् आहत्य द्वे भाषे भाषते, तद्यथा - मृषां वा सश्यामृषां वा तत् कथमेतत् भदन्त ! एवम् ? गौतम ! यत् खलु ते अन्ययूथिकाः यावत् ये ते एवमाहुः मिथ्या ते एवमाहुः अहं पुनगौतम ! एवमाख्यामि ४ नो खलु केवली यक्षावेशेनाविश्यते, नो खलु केवली यक्षावेशेन आविष्टः सन् आहत्य द्वे भाषे भापते तद्यथा- मिथ्यां वा सत्यामिथ्यां वा, केवली खल असावधे अपरोपघातिके आहत्य द्वे भाषे भाषते तद्यथा सत्यां वा असत्या मृषां वा ॥ सू० १ ॥
सातवें उद्देशे का प्रारंभ
छड उद्देशक में नयवाद को आश्रित करके पदार्थों का विचार किया गया है। अब इस सप्तम उद्देशक में अन्ययूथिक मत को आश्रित સાતમા ઉદ્દેશાના પ્રારંભ
છઠ્ઠા ઉદ્દેશામાં વ્યત્રહારનય અને નિશ્ચયનયના આશ્રય કરીને વિચાર કરવામાં આવ્યા છે. હવે આ સાતમા ઉદ્દેશામાં અન્ય મતવાદીઓના મતના
શ્રી ભગવતી સૂત્ર : ૧૩