Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका श०१८ उ०७ सू० २ उपध्यादिस्वरूपनिरूपणम् ९३ कतिविध खलु भदन्त ! प्रणिधानं प्रज्ञप्तम् ? गौतम ! त्रिविध प्रणिधानं प्रज्ञप्तम् तद्यथा मनः प्रणिधानम् , ववः प्रणिधानम् , कायप्रणिधानम् । नैरयिकाणां भदन्त ! कतिविधं पणिधानं प्रज्ञप्तम् ? एवमेव एवं यावत् स्तनितकुमाराणाम् । पृथिवीकायिकानां पृच्छा गौतम ! एकं कायप्रणिधानम् मज्ञप्तम् । एवं यावत् वनस्पतिकायिकानाम् । द्वीन्द्रियाणां पृच्छा गौतम ! द्विविध मणिधानं प्रज्ञप्तम् , तद्यथा वामणिधानं च कायपणिधानं च एवं यावत् चतुरिन्द्रियाणां शेषाणां त्रिविधमपि यावद्वैमानिकानाम् । कतिविधं खलु भदन्त ! दुष्पणिधानं प्रज्ञप्तम् , गौतम ! त्रिविधम् दुष्पणिधानम् प्रज्ञप्तम् तथा मनोदुष्पणिधानं वचोदुष्पणिधानं कायदुष्पणिधानं, यथैव प्रणिधानेन दण्डको भणितः, तथैव दुष्प्रणिधानेनापि भणितव्यः । कतिविधं खलु भदन्त ! सुपणिधानं प्रज्ञप्तम् ? गौतम ! त्रिविधं सुप्र. णिधान प्रज्ञप्तम् , तद्यथा-मनासुपणिधानं वचः सुप्रणिधानम् कायमुप्रणिधानम् ? मनुष्याणां भदन्त ! कतिविध सुमणिधानं प्रज्ञप्तम् , एवमेव । तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति । ततः खलु श्रमणो भगवान् महावीरो यावद्धहिर्जनपदविहारं विहरति ॥मू०२॥
टीका-'कइविहे गं भंते ! उवही पन्नत्ते' कतिविधः खलु भदन्त ! उपधिः प्रज्ञप्तः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'तिविहे उवही
सत्यादि भाषाय को बोलते हुए केवली उपधि, परिग्रह, प्रणिधान आदि विचित्र वस्तुको कहते हैं अब यही बात प्रकट की जाती है।
'कइविहे णं भंते ! उवही पण्णत्ते' इत्यादि । ____टीकार्थ-गौतमने इस सूत्र द्वारा प्रभु से ऐसा पूछा है-'काविहे णं भंते ! उवही पण्णत्ते' हे भदन्त ! उपधि कितने प्रकार की कही गई है ? जीवन निर्वाह में उपकारक कर्म, शरीर एवं वस्त्रादिक को उपधि कहा गया है। इसके उत्तर में प्रभु कहते हैं। 'गोयमा !' हे गौतम ! उपधि तीन प्रकार की कही गई है । आत्मा जिसके द्वारा दुर्गति में स्थिर किया
સત્યાદિ બે ભાષાને બેલનારા કેવલી ભગવાન ઉપાધિ પરિગ્રહ, પ્રણિધાન, વિગેરે વિચિત્ર વસ્તુને બતાવે છે, તે જ વાત હવે બતાવવામાં આવે છે.
"कइविहे गं भंते ! उवही उन्नत्ते" त्यादि
थ:-गौतम स्वाभीमे 20 सूत्री प्रभुने मे ५७यु, छ । -कइविहे गं भंते ! उवही पण्णत्ते" 3 सगवन् 64धि 21 प्रा२नी अपामा આવી છે? જીવન નિર્વાહમાં ઉપકારક કર્મ, શરીર અને વસ્ત્ર વિગેરેને ઉપાધિ हुवामा भाव छ. मा प्रश्नन। उत्तरमा प्रभु छ -"गोयमा!" गीतमा
શ્રી ભગવતી સૂત્ર: ૧૩