Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे पन्नत्ते' त्रिविधः उपधिः प्रज्ञप्तः, तत्र उपधीयते-उपष्टभ्यते आत्मा येन स उपधिः, स चोपधिः त्रिविधः कर्मशरीरबाह्यभाण्डादिरूपः तमेव दर्शयन्नाह-' तं जहा' इत्यादि । 'तं जहा' तद्यथा 'कम्मोवही, सरीरोवही, बाहिरभंडमत्तोवगरणीवही य' कर्मोंपधिः शरीरोपधिः बाह्यमाण्डामात्रोपकरणोपधिश्च तत्र भाण्डामात्रा भाजनरूपः परिच्छदः, उपकरणं च वस्त्रादि, इति । 'नेरइया णं मंते ! पुच्छा' नैरयिकाणां खलु भदन्त ! पृच्छा हे भदन्त ! नैरयिकाणां कतिविधः उपधिः प्रज्ञप्तः, भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'दुविहे उवही पन्नत्ते' द्विविधः द्विप्रकारका उपधिः प्रज्ञप्तः, 'तं जहां' तद्यथा कम्मोवही य सरीरोवही य' कर्मोंपधिश्च शरीरोपधिश्च, नारकाणां द्विविध एव कर्मशरीरोभयरूपः उपधिः, बाह्यो. पधेरसंभवात् 'सेसाणं तिविहे उबही एगिदियवज्जाणं जाव वेमाणियाण' शेषाणां नारकव्यतिरिक्तानां त्रिविध उपधिरेकेन्द्रियवर्जितानां यावद्वैमानिकानाम् एकेन्द्रियभिन्नवैमानिकान्तानां जीवानां त्रिविधोऽपि उपधि भवतीति । तर्हि एकेजाता है वह उपधि है और वह कर्म, शरीर और बाह्य भांड आदि के भेद से तीन प्रकार की होती है । बाह्य जो वस्त्र पात्रादिक हैं वे बाह्य भांड आदि रूप उपधि कही गई है । अब गौतम ने प्रभु से ऐसा पूछा है-'नेरइयाणं भंते ! 'हे भदन्त नैरयिकों के कितने प्रकार की उपधि होती है ? उत्तर में प्रभुने कहा है । 'गोयमा' हे गौतम ! नैरयिकों को 'दुविहे उवही पन्नत्ते' दो प्रकार की उपधि होती है । 'तं जहा०' वह इस प्रकार है कर्मोपधि और शरीरोपधि यहाँ बाह्य उपधि नहीं होती है। सेसाणं तिविहे.' नारक भिन्न जीवों से लेकर यावत् वैमानिक जीवों तक तीनों प्रकार की उपधि होती है। इनमें एकेन्द्रिय जीवों को छोड देना चाहिये। क्योंकि इनके शरीरोपधि और कर्मोपधि ये ઉપધી ત્રણ પ્રકારની કહેવામાં આવે છે. આત્મા જેનાથી સ્થિર કરાય છે. તે ઉપધી છે. અને તે કર્મ, શરીર અને બાહ્ય, ભાંડ-પાત્ર વિગેરેના ભેદથી ત્રણ પ્રકારની હોય છે. બાહ્ય જે વસ્ત્ર પાત્ર વિગેરે છે, તે બાહ્ય ભાંડ ઉપધી કહેવાય છે.
वे गौतम स्वामी प्रभुने मे पूछे छे 3-"नेरइयाणं भंते !” ભગવન નરયિકાને કેટલા પ્રકારની ઉપાધિ હોય છે? તેના ઉત્તરમાં પ્રભુ એ
धुं "गोयमा !" 3 गौतम नैयि ७वाने "दुविहे उबही पन्नत्ते" मे प्रहरी पधि उवामा मापी छ. "तं जहा." तसा प्रमाणे छ. १ ॐ पधि अन २ शरीरा५धि मडिया मा पधि हाती नथी. 'सेसाणं तिविहे." ना२४ वान छोडी. यात वैमानि । सुधी त्रले मानी ઉપાધિ હોય છે. તે પૈકી એકેન્દ્રિય જીને વર્જ્ય ગયા છે. કેમ કે
શ્રી ભગવતી સૂત્ર : ૧૩