Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ स०४ देववक्तव्यतानिरूपणम् १३७ विलिहमाणे वा अन्नयरेण वा तिखेगं सत्यनाएणं आर्छिमाणे वा विछिंदमाणे वा अगणिकाएण वा समोऽहमाणे वा तेति जीवप्पएस्गणं आवाहं वा वाबाहं वा करेइ छविच्छेयं वा उप्पाएई' पादेन वा हस्तेन वा अंगुलिकया वा शलाकया वा काष्ठेन वा कलिंचेन वा आमृशन् वा आलिखन् वा विलिखन् वा अन्यत्तरेण वा तीक्ष्णेन शस्त्रजातेन आछिन्दन वा विच्छिन्दन् वा अग्निकायेन वा समवदहन वा तेषां जीवप्रदेशानाम् आवाधां वा व्यापायां वा करोति छविच्छेदं वा उत्पादयति, तत्र पादेन चरणेन हस्तेन पाणिना आलिकया-करचरणाधवयवविशेषेण शलाकयालोहादिरचितया, काष्ठेन-खदिरादिदारुखण्डेन, कलिंचेन-वंशनिर्मितकंचिकया आमृशन्-स्पर्श कुर्वन् , आलिखन् सकदल्पं वा संघर्षयन, विलिवन् विशेषतो घर्ष यन् , शस्त्रप्रहारेण आछिन्दन् सकृत् कर्तयन् विच्छिन्दन-विशेषतः कर्तयन् अग्निकायेन वा समवदहन्-वह्निना ज्वाच्यत् तेषां जीवमदेशानां बाधां-दुखम् व्यावाधा-विशेषतो दुःखं वा करोति छविच्छेद-शरीराकारच्छेदं उत्पादयतिकिमित्यर्थः, भगवानाह-'जो इणढे समढे' नायमर्थः समर्थः इति ॥ ४॥ हत्थेण वा अंगुलियाए वा सिलागाए वा कटेण वा कलिंचेण वा आमु समणे वा आलिहमाणे वा विलिहमाणे अन्नयरेण वा तिक्खेण सत्य. जाएणं आछिंदमाणे वा विछिंदमाणे वा अगणिकाएण वा समोऽहमाणे वा तेसिं जीवप्पएसाणं आवाहं था वाबाहं वा करेइ छविच्छेयं वा उपाएई' इस पाठ का भावार्थ ऐसा है कि-गौतमने प्रभु से ऐसा पूछा है हे भदन्त ! क्या कोई जीव उन जीव प्रदेशों को पैर से, या हाथ से, या लोहादिक की शलाका से-शलाइ से खैर आदि की लकड़ी से, या वांस की पंव से स्पर्श करता हुआ बार २ कुरेदता हुआ घिसता हुआ विशेषरूप से रगडता हुआ शस्त्र के प्रहार से छेदता हुआ एक ही बार काटता हुआ उन्हें दुःख पहुंचा सकता है या उनका छविच्छेद कर विलिहमाणे वा, अन्नयरेण वा, तिखेणं, सत्थजाएणं अछिंदमाणे वा विछिंदमाणे वा अगणिकाएण वा, समोऽहमाणे वा, वेखि जीवप्पएसाणं, आबाई वा वाबाहं वा करेइ छविच्छेय वा उत्पाएइ" मा पाइने सापाथ-साप्रमाणे છે. કે—ગૌતમસ્વામીએ પ્રભુને એવું પૂછ્યું છે કે–હે ભગવન કઈ જીવ તે જીવ પ્રદેશને પગથી અથવા હાથથી અથવા આંગળીઓથી અથવા લોખંડના સળીયાથી—અથવા ખેર વિગેરેની લાકડીથી અથવા વાંસની સળીથી સ્પર્શ કરતા વારંવાર કચરઘસતો વિશેષ રૂપથી ઘસતો શસ્ત્રના પ્રહારથી છેદન કરતો એક વાર કાપતે થકે તેને દુઃખ ઉપજાવી શકે છે અથવા તેને છવિચ્છેદ–અંગભંગ
भ० १८
શ્રી ભગવતી સૂત્ર: ૧૩