Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ० ७ सू० ६ देवसामर्थ्यनिरूपणम्
१४१
णामपि तृणादि प्रहरणीभवति किमिति प्रश्नः, भगवानाह निषेधमुखेन- 'णो इणट्ठे' इत्यादि । 'णो इट्ठे समट्ठे' नायमर्थः समर्थः असुरकुमाराणां तृणादि शस्त्रं न भवति किन्तु 'असुरकुमाराण' देवाण णिच्चं विउब्विया पहरणरयणा पन्नत्ता' असुरकुमाराणां देवानां नित्यं त्रिकुर्वितानि महरणरत्नानि प्रज्ञप्तानि असुरकुमाराणां तु नित्यं त्रिकुर्वितानि प्रहरणरत्नानि भवन्ति न तु त्रिकुर्वणामन्तरेण देवापेक्षया असुरकुमाराणाम् मन्दमन्दतरमन्दतम पुण्यप्रभावात् मन्दतरादिपुण्ययुक्त पुरुषाणामिवेतिभावः ॥ ०५ ॥
1
मूलम् - देवे णं भंते! महिड्डिए जाव महासोक्खे पभू लवणसमुदे अणुपरिट्टत्ता त्वमागच्छित्तए ? हंता पभू । देवे णं भंते! महिडिए एवं धायइ खंडं दीवं जाव हंता पभू । एवं जाव रूयगवरं दीवं जाव हंता पभू । ते णं परं वीइवएज्जा नो चैत्र णं अणुपरियहेज्जा ॥ सू० ६ ॥
छाया - देवः खलु भदन्त ! महर्द्धिको यावन्महासौख्यः प्रभु लवणसमुद्रम् अनु. पर्यटय हव्यमागन्तुम् ? हन्त, प्रभुः । देवः खलु भदन्त ! महर्द्धिकः एवं घातकीखण्डं गई है। उत्तर में प्रभु कहते हैं - 'णो इण्डे समट्ठे' हे गौतम! यह अर्थ समर्थ नहीं है । अर्थात् असुरकुमारों के तृणादिरूप वस्तु शस्त्ररूप से नहीं बनती है। किन्तु 'असुरकुमाराणं देवाणं णिच्चं विउब्विया०' असुरकुमार देवों के पास उनकी विक्रिया से विकुर्वित किये हुए शस्त्र ही सदा रहते हैं । अर्थात् असुरकुमारों के जो प्रहरण होते हैं, वे देवों के प्रहरणों के जैसे विना विकुर्वणा के नहीं होते हैं। किन्तु विकुवा जन्य ही होते हैं। क्योंकि असुरकुमारों का पुण्यप्रभाव मन्दतरादि पुण्ययुक्त पुरुषों के प्रभाव के समान मन्द मन्दतम होता है || सू०५ ॥
थी अगर उरेल छे, या प्रश्नना उत्तमां प्रभु हे छे ! --' जो इणट्टे समट्टे” હે ગૌતમ! આ અર્થ ખરેખર નથી. અર્થાત્ અસુરકુમારને તૃણુ વિ. વસ્તુ शस्त्र ३ये परिशुमति नथी. "अरकुमाराणं देवाणं णिच्च विउब्विया" असुरकुमार દેવાની પાસે તેએની વિક્રિયાથી વિકવિ ત કરેલ શસ્ત્રો હુંમેશા રહે છે. અર્થાત અસુરકુમારના જે પ્રહાર કરવાના શસ્રો હાય છે, તે દેવાના શસ્રો પ્રમાણે વિષુવ ણા કર્યાં શિવાય થતા નથી. પણ વિકણાથી શસ્રો ખની જાય છે, કારણ કે અસુરકુમારાદિકાના પુણ્ય પ્રભાવ મન્દતર વિગેરે પુણ્યવાળા પુરુષાના પ્રભાવ अमाले भन्छ, भन्हतर, अने भन्हतम होय छे. ॥ सू. ५ ॥
શ્રી ભગવતી સૂત્ર : ૧૩