Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४४
भगवतीस्त्रे इति । तेणं परं बीइवयेज्जा' ततः परं व्यतित्रजेत्-एकया दिशा व्यतिक्रमेत् गच्छेत् नो चेव णं अणुपरियडेजा 'नो चैव खलु अनुपर्यटेन नैव सर्वतः परिभ्रमेत तथाविधप्रयोजनाभावादिति संभाव्यते, रुचकवरद्वीपादितः परं देशे एकया दिशागमनं संभवति किन्तु सर्वतः परिभ्रमणं न संभवति तत्र सर्वतः परिभ्रमणे प्रयोजनविशेषस्याऽभावादितिभावः ॥सू०६॥
मूलम्-अस्थि णं भंते ! ते देवा जे अणते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पंचहिं वालसएहि खवयंति ? हंता अस्थि । अस्थि णं भंते ते देवा जे अर्णते कम्मंसे जहण्णेणं एक्केण वा दोहि वा तिहिं वा, उक्कोसेणं पंचहि वाससहस्सेहिं खवयंति । हंता अस्थि । अस्थि णं भंते ! ते देवा जे अणते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पंचहि वाससयसहस्सेहिं खवयंति ? हंता अस्थि । कयरे णं भंते ! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा जाव पंचहि वाससएहिं खवयंति । कयरे णं भंते! ते देवा जाव पंचहि वाससहस्सेहिं खवयंति। कयरे णं भंते ! ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयंति ? गोयमा! वाणमंतरा देवा अणते कम्मंसे एगेणं वाससएणं खवयंति, असुरिंदवजिया भवणवासी देवा अणंते कम्मंसे दोहिं वाससएहि खवयंति । असुरकुमारा देवा अर्णते कम्मसे तिहिं वाससएहिं खवयंति । गहइसके बाद वह एक दिशा तरफ जा सकता है पर वहां वह सब और नहीं धूमता है क्योंकि वहां उसे सब ओर धूमने का ऐसा कोई प्रयोजन नहीं रहता है ऐसी समावना से ऐसा कहा गया है। सू०६॥ એક દિશા તરફ જઈ શકે છે પણ ત્યાં તે બધી દિશા તરફ ફરતે નથી. કેમ કે ત્યાં ચારે બાજુ ફરવાનું તેને કઈ પ્રજન-ખાસ કારણ હતું નથી. सभ मानान मा ४थन यु छे. ॥ सू. ६॥
શ્રી ભગવતી સૂત્ર : ૧૩