Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३८
भगवतीस्त्रे मूलम्-अस्थि णं भंते ! देवासुराणं संगामे ? हंता अत्थि। देवासुरेसु णं भंते ! संगामेसु वहमाणेसु किन्नं तेसिं देवाणं पहरणरयणत्ताए परिणमइ? गोयमा ! जन्नं ते देवा तणं वा कटुं वा पत्तं वा सकरं वा परामुसंति तं गं तेसिं देवाणं पहरणरयणत्ताए परिणमइ। जहेव देवाणं तहेव असुरकुमाराणं ? णो इणट्रे समटे, असुरकुमाराणं देवाणं णिच्चं विउठिक्या पहरणरयणा पन्नत्ता ॥सू०५॥ ____ छाया-अस्ति खलु भदन्त ! देवासुराणां संग्रामः ? हन्त, अस्ति देवासुरेषु खलु भदन्त ! संग्रामेषु वर्तमानेषु किं तेषां देवानां प्रहरणरत्नतया परिणमति ? गौतम ! यत् खलु ते देवाः तृणं वा काष्ठं वा पत्रं वा शर्करां वा परामृशन्ति तत् खलु तेषां देवानां पहरणरत्नतया परिणमति । यथैव देवानां तथैव असुरकुमाराणामपि ? (विषये प्रश्नः), नायमर्थः समर्थः, असुरकुमाराणां देवानां नित्यं विकुर्वितानि पहरणरत्नानि प्रज्ञाप्तानि ।।मु० ५॥
टीका-'अत्थि णं भंते !' अस्ति खलु भदन्त ! 'देवासुराणं संगामे' देवामुराणां संग्राम: हे भदन्त ! देवासुरयोमध्ये कदाचित् संग्राम:-युद्धं भवति किमिति प्रश्नः, भगवानाह-'हंता' इत्यादि । 'हंता अत्थि' हन्त ! अस्ति हे गौतम ! देवासकता है ? उत्तर में प्रभुने कहा--'णो इणडे सम?' हे गौतम ! यह अर्थ समर्थ नहीं है। म्०४॥
अस्थि णं भंते ! देवासुराणं संगामे' इत्यादि। टीकार्थ--इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'अस्थि णं भंते ! देवासुराणं' हे भदन्त ! देव ओर असुरों के बीच में क्या कभी युद्ध भी होता है ? उत्तर में प्रभु कहते हैं-'हंता अस्थि' हे गौतम ! देव 30 श छ ? तेन उत्तरमा प्रभु ४ --"णो इणठे समठे" गौतम આ અર્થ ખબર નથી. માસૂ કી __अत्थि णं भंते ! देवासुराणं संगामे' त्याह
ટીકાર્થ–-આ સૂત્રથી ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે-- "अस्थि णं भंते ! देवासुराण" सन् १ अने असुशने ५२२५२ मते युद्ध थाय छ ?
શ્રી ભગવતી સૂત્ર : ૧૩