Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०३ मद्रकश्रमणोपासकचरितनिरूपणम् १२१ उक्तवन्तः तदेवाह केस णं' इत्यादि । केस णं तुमं मद्या ' क एष त्वं मद्रुक ! 'समणोवासाणं भवसि' श्रमणोपासकानाम् मध्ये भासि 'जे णं तुम एयमट्ठन जाणासि न पाससि' यत् खलु स्वम् एतमर्थ न जानासि न पश्यसि यस्त्वमेतमर्थ श्रमणोपासकै तिव्यं धर्मास्तिकायाधर्मास्तिकायादि लक्षणमर्थ पदार्थजात न जानासि सामान्यरूपेण, न वा पश्यसि विशेषरूपेणेत्यर्थः। अथैवम् अन्ययूथिकैरुपालब्धो मद्रुको यत्तैरदृश्यमानत्वेन धर्मास्तिकायाघसंभव इत्युक्तं तद्विघटनेन तान् अन्ययथिकान् परामवितुमिदमाह-तरणं' इत्यादि । 'तएणं से मदुए सम णोवासए' ततः खल्ल स मद्रुकः श्रमणोपासकः 'ते अन्नउथिए एवं वयासी' तान् अन्ययूथिकान् एवं-वक्ष्यमाणरूपेण अगदीत् उक्तवान, किमुक्तवान् मद्रुकः ? तत्राह-'अस्थि णं' इत्यादि । 'अस्थि णं आउसो' वाउकाए वाई' अस्ति खल आयुष्मन्तः ! परतीथिकाः ! वायुकायो वाति ? हे परतीथिकाः ! वायुर्वाति किम् ? इति ते अन्ययूयिकाः प्राहुः 'हंता अत्यि' हन्त अस्ति वाति वायुरिति जानीमः, पुनः पृच्छति मद्रुकः 'तुझे णं आउसो' यूयं खलु आयुष्मन्तः 'वाउकायस्त वायमाणस्स रूचं पासह' वायुकायस्य वहतः रूपं पश्यथ,योऽयं वायुः प्रचलति तस्य ऐसा कहा-मद्रुक ! तुम कैसे श्रमणोपासक हो जो तुम श्रमणोंपासकों द्वारा ज्ञातव्य धर्मास्तिकाय अधर्मास्तिकाय आदिरूप अर्थ को न सामान्यरूप से जानते हो और न विशेषरूप से देखते हो। इस प्रकार अन्ययूथिकों द्वारा उल्लाहने से युक्त किये मद्रुक श्रावक ने 'ते अन्य उत्थिर एवं वयासी' उन अन्ययूथिकों से इस प्रकार से कहा-'अस्थि णं आउसो ! बाउकाए वाइ' हे आयुष्मन् । परतीर्थकों तुम हमें बताओ कि वायु चलता है ? उत्तर में उन्होंने कहा'हंता, अत्थि' हां वायु चलता है ऐसा हम जानते हैं । मद्रुकने उनसे पुनः पूछा-'तुज्झेणं आउसो ! वाउकायस्त वयमाणस्स रूवं पासह' हे ४ह्यु --डे भट्ठ ! तभे श्रभोपासी stan यो२५ पास्ताय, अा. સ્તિકાય વિગેરે રૂપ અને સામાન્ય રૂપે કે વિશેષ રૂપે જાણતા નથી. અને દેખતા નથી? તે પછી તમે કેવા પ્રકારના શ્રમણોપાસક છે? આ પ્રમાણે તે अन्ययूथिली भन भारत भद्रु श्राप "तं अन्नइथिए एवं वयासी" ते अन्ययुथिहीने ॥ प्रमाणे यु "अस्थिणं आउसोपाउकाए वाई" मायु. બન પરતીર્થિક ! તમે કહે કે હવા ચાલે છે? તેના ઉત્તરમાં તેઓએ કહ્યું --"हंता अस्थि" । वायु या छ. मे प्रमाणे सभी tell छी. ते पछी श्राप शथी तमान ५७यु है-" तुझेणं आउसो! वाउकायस्स वयमाणस्स एवं पासह” उ मायुभन्ता! हे। तमामे
भ० १६
શ્રી ભગવતી સૂત્ર: ૧૩