Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
-
-
१२२
भगवतीस्त्र स्वरूपं पश्यथ किमति मद्रुकाशयः । कथयन्ति परतीथिकाः, ‘णो इणढे समडे' नायमर्थः समर्थः न वयं वहतो वायोः स्वरूपं पश्याम इत्यर्थः । 'अस्थि णं आउसो' सन्ति खलु आयुष्मन्तः 'घाणसहगया पोग्गला' घ्राणसहगताः पुद्गलाः घ्राणते-घाणेन्द्रियविषयीकृतो भवतीति घ्राणः गन्धा. स्मको गुणस्तेन गन्धास्तेन गन्धगुणात्मकघ्राणेन सह गता:-गन्धसहचरिताः गन्धवन्त इति घ्राणसहगताः तथाविधाश्च ते पुद्गला इति घ्राणसहगताः पुद्गला: घाणेन्द्रियग्राह्याः पुद्गलाः ? परतीर्थिकाः प्राहु-'हंता अस्थि' हन्त, सन्ति घ्राणसहचरिताः पुद्गला इति' तुज्झे णं आउसो' यूयं खलु आयुष्मन्तः 'घाणसहगयाणं पोग्गलाणं रूवं पासह' घ्राणसहगतानां पुद्गलानां रूपाणि पश्यथ, पवनानीतगन्धयुक्तपुदलानां किं रूपं जानीथ यूयमिति मद्रुकस्याशयः, परतीथिका आहुः 'जो इणटे समढे' नायमर्थः समर्थः, तादृशपुद्गलानां रूपाणि न पश्याम आयुष्मन्तो! बताओ तुम लोग क्या चलते हुए उस वायुकाय के रूप को देखते हो ? उत्तर में परतीर्थिकोंने कहा-'णो इणढे सम?' हे मद्रुक ! यह अर्थ समर्थ नहीं है । अर्थात् हम चलते हुए वायुकाय के रूप को नहीं देखते हैं। पुनः मद्रुक ने उनसे पूछा 'अस्थि णं आउसो ! घाणसहगया पोगला' गन्धयुक्त पुद्गल घ्राणेन्द्रिय सहगत होते हैं क्या? उत्तर में परतीर्थिकों ने कहा-'हंताः अस्थि' हां होते हैं । तब मद्रुकने उनसे कहा-'तुज्झेणं आउसो ! घाणसहगयाणं पोग्गलाणं रूवं पासह हे अन्यतीर्थिकों ! क्या तुम लोग घ्राण इन्द्रिय सहगत उन पवनानीत गन्धगुणविशिष्ट पुद्गलों के रूप को देखते हो ? उत्तर में उन्होंने कहा'णो इणढे सम?' हे मद्रुक ! यह अर्थ समर्थ नहीं है । अर्थात् हम लोग पवनानीत गन्धगुण विशिष्ट पुद्गलों के रूप को नहीं देखते हैं। मद्रुक ચાલતા એવા તે વાયુકાયના રૂપને દેખ્યું છે? તેના ઉત્તરમાં તે પરતીર્થિકે से यु -"णो इणद्वे समटे" है दु५ २॥ अथ सरासर नथी. अर्थात् ચલતા વાયુના રૂપને અમે જોયું નથી. ફરીથી મદ્રક શ્રાવકે તેઓને કહ્યું કે "अस्थि णं उसे! घाणसह नया पोपला" गन्धयुत पुसशुधादयनी साथ २१ २९ छे १ तन। उत्तरमा ५२तार्थिीमायुं है-"हंता अत्थि" હા મક તે ઘાણઈન્દ્રિયની સાથે રહે છે. ફરીથી મઢુકે તેઓને કહ્યું કે-- "तुझेणं आसो! घाणसहगया पोग्गलाणं रूवं पासह" 8 सन्यता!ि तमा ઘાણઈન્દ્રિયની સાથે રહેલ પવન શિવાયના ગગુણવાળા પુગલેના રૂપને
शी छ।? ते उत्तम तयारी है--"णो इण- सम" मा अथ બરાબર નથી. અર્થાત અમે તે પવનથી આવેલા ગધગુણવાળા પુદ્ગલેના
શ્રી ભગવતી સૂત્ર : ૧૩