Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१००
भगवतीसूत्रे 'दुविहे पणिहाणे पन्नत्ते' द्विविधं प्रणिधानं प्रज्ञप्तम् द्वीन्द्रियजीवानामिति 'तं जहा तद्यथा 'वइपणिहाणे य कायपणिहाणे य वचःप्रणिधानं च कायप्रणिधानं च 'एवं जाव चउरिदियाणं' एवं यावत् चतुरिन्द्रियाणां जीवानाम् एवमेव द्वीन्द्रिय वदेव मनामणिधानरहितवचःकायात्मकप्रणिधानद्वयवत्वं त्रीन्द्रियचतुरिन्द्रियजीवानामपि मनसोऽभावेन मनःप्रणिधानस्याभावात् । अत्र यावत्पदेन त्रीन्द्रियजीवानामेव ग्रहणं भवतीति । तत् कि सर्वजीवानां द्विप्रकारकमेव प्रणिधानमित्याशका निराकुर्वन् आह-'सेसाण' इत्यादि । 'सेसाणं तिविहे वि' शेषाणां तिर्यग् पञ्चेन्द्रियादि वैमानिकपर्यन्तानां त्रिविधमपि प्रणिधानं भवतीति । अयमाशयःएकेन्द्रियजीवानां पृथिवीकायादारभ्य वनस्पतिकायान्तानां शरीरमानं भवति भोगाधिष्ठान, मनोवचनं च न भवति अतः तेषामेकमेव कायात्मकं प्रणिधान भवति, द्वीन्द्रियादारभ्य चतुरिन्द्रियपर्यन्तजीवानां शरीरं वचनं च भवति भोगाउत्तर में प्रभु कहते हैं-'गोयमा !' हे गौतम! द्वीन्द्रिय जीवों के दो प्रणिधान होते हैं । एक वचनप्रणिधात और दूसरा कायप्रणिधान ‘एवं जाव चउरिदियाण' इसी प्रकार से ये दो प्रणिधान तेइन्द्रिय जीवों और चौइंन्द्रिय जीवों के होते हैं । क्योंकि इनके मन के अभाव से मनःप्रणिधान नहीं होता है। 'सेसाणं' इत्यादि इनके अतिरिक्त पञ्चेन्द्रिय तिर्यश्च मनुष्य से लेकर वैमानिकदेवपर्यन्त जीवों के तीनों प्रकार के प्रणिधान होते हैं। तात्पर्य कहने का यह है कि एकेन्द्रिय जीवों के भोगा. ष्ठिानरूप एक शरीर ही होता है मन और वचन वहां होते नहीं हैं अतः उनके एक कायात्मक प्रणिधान ही होता है तथा द्वीन्द्रिय से लेकर चोइन्द्रियपर्यन्त जीवों को भोगाधिष्ठानरूप शरीर और वचन होते हैं પ્રણિધાન હોય છે? ગૌતમ સ્વામીના આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે"गोयमा!" 3 गीतम! छन्द्रियाणा वान क्यनप्रणिधान मन अयप्रणिधान मेम में प्रणिधान डाय छे. “एवं जाव चउरिंदियाणं" मेर રીતે બે પ્રણિધાન ત્રણ ઇન્દ્રિયવાળા અને અને ચાર ઈન્દ્રિયવાળા જીવોને થાય છે. કેમ કે તેઓને મનનો અભાવ હોવાથી મન:પ્રણિધાન હેતું નથી. "सेसाणं" त्याला शिवायना डीन पथन्द्रिय तिय"य, मन मनुष्यथा લઈને વૈમાનિક દેવ સુધીના જીને ત્રણ પ્રકારના પ્રણિધાન હોય છે. કહેવાનું તાત્પર્ય એ છે કે-એકેન્દ્રિય જીને ભેગાધિષ્ઠાન-ગભેગવવાના સાધન રૂપ એક શરીર જ હોય છે, મન અને વચન તેઓમાં હોતા નથી. તેથી તેઓને એક કાયપ્રણિધાન જ હોય છે તથા હીન્દ્રિયથી લઈને ચૌઈન્દ્રિય સુધીના છોને ભેગાધિકાન રૂપ શરીર અને વચન હોય છે.
શ્રી ભગવતી સૂત્ર : ૧૩