Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०३ मद्रकश्रमणोपासकचरितनिरूपणम् ११७ माणपकारेण अादिषु रुक्तवन्तः' एवं खलु देवाणुप्पिया अहं इमा कहा अविपकडा' एवं खलु देवानुपियाः अस्माकम् इयं कथा अविपक्टा न सम्यक्तया प्रकटा प्रतीता । 'अयं च णं मद्दुए समणोवासए' अयं च खलु मद्रुकः श्रमणो. पासकः 'अहं अदूरसामंतेणं वीइवयइ' अस्माकमदूरसामन्ते-अदूरासन्नेन व्यतिवनति-गच्छति' तं 'सेयं खलु देवाणुप्पियाः अम्हं मदुयं समणोवासयं' अस्माकं मद्रुकं श्रमणोपासकम् 'एयमढे पुच्छित्तुम्' एतमथै प्रष्टुम् 'त्तिकटु' इति कृत्वा 'अयं मद्रुकः श्रमणोपासकोऽस्माभिः प्रष्टः ' इत्येवं रूपेण मियो विचारं कृत्वा इत्यर्थः । 'अन्नमण्णस्स अंतियं एयम8 पडिसुणेति' अन्योऽन्यस्यान्ति के एतमर्थ प्रतिशृण्वन्ति-स्वीकुर्वन्ति पडणेत्ता' प्रतिश्रुत्य जेणेव मदुए समणोवासए' यत्रैव मद्रुकः श्रमणोपासकः तेणेव उवागच्छंति' तत्रैव उपागच्छन्ति' उवागः 'सहावित्ता एवं क्यासी' बुलाकर परस्पर ऐसा कहा-'एवं खलु देवाणुप्पिया अम्हं इमा कहा अविपकडा' हे देवानुप्रियो ! हम लोगों को यह कथा अच्छी तरह से प्रतीति में नहीं आती है । 'अयं च णं मदुए समणोवासए अम्हं अदूरसामंतेणं वीहवयह' यह मद्रुक श्रावक हम लोगों के अदूरासन्न से होता हुआ चला जा रहा है। 'त सेयं खलु देवानुप्पिया! अम्हं मदुयं समणोवासयं एयमढे पुच्छित्सए' तो हमें अप उचित यही है कि इस बात को इस मद्रुक श्रावक से पूछलें। इस प्रकार का उन सबने परस्पर में विचार किया और विचार करके फिर उन्होंने 'अण्णमण्णस्स एयमढे पडिसुणेति' परस्पर की इस बातको मान लिया। 'पडिसुणेत्ता जेणेव महुए समगोवासए तेणेव उवागच्छति' इस बात को मानकर फिर वे सब के सब उस मद्रुक श्रावक के पास पहुंचे। वयासी" यासावीन तयायेत ५२२५२ मा प्रभारी युं "एवं खलु देवाणुपिया अम्हं इमा कहा अविपकडा" 3 वानुप्रियो समान से बात सभलती नथी. "अयं च ण मद्दुए समणोवासइ अम्हं अदूरसामंटेणं वीइवयह" આ મદ્રક શ્રાવક આપણાથી બહુ દૂર નહિ તેમ બહુ નજીક નહિ તે રીતેअसन्न नय छे. "तं सेयं खलु देवाणुप्पिया अम्हं मदुयं समणोवासयं एय मदं पुच्छित्तए" तो मारने वेस योग्य छ -आपको सात भद्र શ્રાવકને પૂછી લઈએ આ પ્રમાણે તેઓએ વિચાર કરીને પછી તેઓએ "अण्णमण्णस्स एयम, पडिसुणे ति" सभीजन मा पात तयाये वीजाश सीधी. "पडिमुणित्ता जेणेव मढुए समणोवासए तेणेव उवागच्छंति" मा शत વિચાર કરીને તે પછી તેઓ બધા જ તે મટુક શ્રાવક પાસે ગયા “બાળ
શ્રી ભગવતી સૂત્ર : ૧૩