Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१८ उ० ७ सू० २ उपध्यादिस्वरूपनिरूपणम् ९१ द्वयं भाषते इत्यर्थः 'तं जहा' तद्यथा 'सच्चं वा असच्चामोसं वा' सत्यं वा असत्यामृषां वा यदि केवली तदा सत्यमेव वदति यद्वा असत्यमृषां वा न सत्यां न मृषां व्यवहाररूपामित्यर्थः ताम् एतादृशी व्यवहाररूपां भाषां भाषते केवलीति ॥सू० १॥
सत्यादि भाषाद्वयं च ब्रुवन् केवली उपधिपरिग्रहमणिधानादिकं विचित्रवस्तु भाषते इति तदेव दर्शयन्नाह-'कइविहे णं भंते' इत्यादि। ___मूलम्-कइविहे गं भंते! उवही पन्नत्ते ? गोयमा! तिविहे उवही पन्नत्ते, तं जहा कम्मोवही, सरीरोवही, बाहिरभंडमत्तोवगरणोवही। नेरइयाणं भंते ! पुच्छा गोयमा! दुविहे उवही पन्नत्ते तं जहा कम्मोवही य सरीरोवही य, सेसाणं तिविहे उवही एगिदियवज्जाणं जाव वेमाणियाणं, एगिदियाणं दुविहे उवही पन्नत्ते तं जहा कम्मोवही य सरीरोवही य । कइविहे णं भंते ! उवही पन्नत्ते ? गोयमा ! तिविहे उवही पन्नत्तेतं जहा सचित्ते अचित्ते मीसए, एवं नेरइयाणं वि, एवं निरवसेसं जाव वेमाणियाणं । कइविहे गं भंते ! परिग्गहे पन्नत्ते ? गोयमा! तिविहे परिग्गहे पन्नत्ते तं जहा कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तोवगरणपरिग्गहे । नेरइयाणं भंते ! एवं जहा उवहिणा दो दंडगा भणिया तहा परिग्गहेण वि दो दंडगा भाणियब्वा । कइविहे णं भंते ! पणिहाणे पन्नत्ते ? गोयमा! तिविहे पणिहाणे पन्नत्ते, न हो ऐसी भाषा का ही प्रयोग करते हैं । इस प्रकार बे 'सच्चं वा असच्चामोसं वाए' सत्य एवं असत्यामृपा का ही प्रयोग करते हैं। यदि केवली बोलते हैं तो सत्य ही बोलते हैं यहा असत्यामृषा-न सत्य न असत्य ऐसी व्यवहाररूप भाषा को बोलते हैं ॥ सू०१॥ "सच्चं वा असच्चामोसं वाए" सत्य मन मसत्य-मभूषा सापानी र પ્રયોગ કરે છે. જે કેવલી ભગવાન બેલે છે. અથવા અસત્ય-અમૃષા નસત્ય -અને ન અસત્ય એવી વ્યવહાર ભાષા જ બોલે છે. એ સૂ. ૧
શ્રી ભગવતી સૂત્ર: ૧૩