Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीने मा!" अहम् पुन गौतम ! अत्र पुनःपदं त्वर्थकं तथा च अहं तु गौतम ! 'एवमाइक्खामि४' एवं वक्ष्यमाणप्रकारेण आख्यामि भाषे प्रज्ञापयामि प्ररूपयामि 'नो खलु केवली जक्खाएसेणं आइस्सइ' नो खलु केवली यक्षावेशेन आविश्यते केव. लिनः शरीरे यक्षस्यावेशो न भवति अनन्तवीर्यत्वात् केवलिनः 'नो खलु केवली यक्षावेशेन आविष्टः सन् 'आहच्च दो भासाओ भासई' आहत्य द्वे भाष भाषते 'तं जहा मोसं वा सच्चामोसं वा' तधथा मृपां वा सत्यामृषां वा, केवलिनां शरीरे न भवति यक्षादेः समावेशः केवलिनामनन्तवीर्यतया तस्य प्रतिरुद्धत्वात अत: केवली कदाचिदपि यक्षावेशेन आविष्टः सन् यक्षस्य भगवच्छरीरे प्रवेशाभावात् मिथ्याम् असत्यां वा सत्यामृषां वा सत्यरूपामसत्यरूपां चेत्यर्थः मिश्रभाषां न भाषते इतिभावः, यादृशी भाषां केवली ते तां दर्शयन्नाह-'केवली' इत्यादि। 'केवलीणं असावज्जाओ अपरोवधाइयाओं केवली खलु असावध अपरोपघातिके पापव्यापाररहिता तथा यया भाषया परेषाम् उपघातो न भवेत्तादृशी च, एतद्रपे 'आहच्च दो भासाओ भासई' आहत्य द्वे भाषे भाषते कदाचित वक्ष्यमाणं भाषाइस विषय में ऐसा कहता हूँ ४ यहां 'भाषे प्रज्ञापयामि, प्ररूपयामि इन क्रियापदों का संग्रह हुआ है-यही बात ४ इस संख्या पद से प्रकट की गई है । 'नो खलु केवली जक्खाएसेणं.' केवली न तो कभी यक्ष के आवेश से आविष्ट होते हैं। उन्हें कभी भी भूत नहीं लगता है और न वे उसके कारण कभी मृषा या मिश्रभाषा का प्रयोग करते हैं। केवली अनन्तवीर्यवाले होते हैं अतः उसके कारण भूतादिक का प्रवेश उनके भीतर नहीं हो सकता है वह उसके द्वारा प्रतिरुद्ध हो जाता है। इस कारण वे न मृषावादी होते हैं और न सत्यमृषा मिश्रभाषा को बोलते हैं। केवली तो पापव्यापाररहित तथा जिसके उच्चारण करने से दूसरे जीवों का उपघात पुण गोयमा०!" गोतम हुमा विषयमा मे छु "भाषे प्रज्ञापयामि प्ररूपयामि" मा द्वारा १j छु.. प्रज्ञापित ४३ छु', प्र३पित ४३ छु.3"नो खलु केवली जक्खाएसेणं०" वदी मान्य समये यक्षना પ્રવેશથી આવેશવાળા થતા નથી. અર્થાત તેઓને કેઈપણ સમયે ભૂત લાગતું નથી. અને ભૂત વળગવાને કારણે તેઓ કઈ વખત મૃષા અથવા મિશ્રભાષા બોલતા નથી. કેવલી અનત વીર્યવાળા હોય છે. તેથી તેઓમાં ભૂતાદિને પ્રવેશ થઈ શકતું નથી. તેથી મૃષાવાદી કે સત્ય મૃષા-મિશ્રવાદી હતા નથી. કેવલી ભગવાન તે પાપના વ્યવહાર વગરની તથા જે બેલવાથી બીજા ને ઉપઘાત ન થાય એવી જ ભાષા બોલે છે. એ રીતે તેઓ
શ્રી ભગવતી સૂત્ર : ૧૩