________________
मलाराधना
४१८
विजयोदयापत्यभावना नाम जन्मजरामरणावृत्तिजनित दुःखानुभवने न दुःखं मदीयं संविभजति कश्चित् । दुःखसंविभजनगुणेन स्वजन इत्यनुरागः तद्करणेन च परजन इति च द्वेषो युज्यते । न चेदस्ति सुखं मय्या धातुमश्रमः इति न तत्सुखेनापि स्वजनपरजनविवेकः । तस्मादेक एवाहं न मे कचित्। नाप्यई कस्यचिदिति चिन्ता कार्या। तस्या गुणमाचऐ
1
भावणार एकत्वभावनया हेतुभूतया । न सजदि नासति करोति । क कामभोगे, गणे शिष्यादिवर्गे, शरीरे वा सुखे वा । कामं स्वच्छया भुज्यंने अनुभूयते इति कामभोगाः । सुखसाधनतया संकल्पितभक्त पानादयो बामलोचनादिवर्गश्च तत्र न संगं करोति । बाह्यद्रव्यसंसर्गजनिताः प्रीतिविशेषणः सुखशब्दवाच्यास्ते तृष्णामेवातिशयषतीं आनयंति खेतोव्याकुलकारिणों, न चेतः स्वास्थ्यं संपादयितुमीशा इति । न तु उपयोग्याः कामभोगाः, रत्नत्रय संपत्तिरेव जनस्योपयोगिनी, न तया भोगसंपदास्मार्क किंचिदस्ति कृत्यं । मदीयपरिणामावलंबिनी हि बंधमोक्षौ मम । ततः किं तेन गणेन । शरीरमव्य किंचित्करं । न कर्माणि किंचित्कुर्युः । श्राहां जीवाजीवात्मकं द्रव्यं रागकोपनिमित्तं ददमुपकारकमनुपकारकमिति वा संकल्प्यमानं नान्यथा । ततः संकल्पमीदृग्भूतं विहाय शुद्धात्मस्वरूपशानपरिणामप्रवेधः असहायात्मस्वरूपविषय इति एकत्वभावन यंत | सत्यामस्यां न कचित्संग करोति । भैरव वैराग्यमुपगतः । फासे स्पृशति । अणुत्तरं धम्मं अतिशयितं चारित्रं । गतेन संसारबीजस्य संगस्य निवृत्तिरशेषकर्मापाय हे तो चारित्रस्य च लाभों गुण एकत्व भावनाजन्यः इत्याख्यातं भवति । एकत्व भावना मोहमज्ञानरूपं अध्यपनयति । यथा जिनक स्पिको निरस्तमोहः संवृत्तः ।
मूलारा — एयत्तभावणाए । अहभेको न मे कञ्चिन्नाहमन्यस्य कस्यचिदित्यादि देहादिपरद्रव्यविताभ्यासेन । कामभोगे इंद्रियसुखानुभवने । सज्जदि आदि करोति । फार्मेदि करोति । एतेन संसारिजीवस्य संगस्य निवृत्तिरक्षेपकर्म तरिवाभोगुणः एकभावनाजन्य इत्युक्तं भवति ।
अर्थ -- एकत्वभावन का आश्रय लेकर विरक्त हृदयसे मुनिराज कामभोग में, चतुर्विध संघ में, और शरीर में आसक्त न होकर उत्कृष्ट चारित्ररूप धारण करना है.
जन्म: जरा मरण वगैरे दुःखोंका में अनंत कालसे उपभोग रहा हूं. परंतु मेरे दुःखका कोई भी विभाग करता नहीं, मैं अकेला ही जन्मादि दुःखोंका अनुभव लेरहा हूं. जो अपने दुःखोंका विभाग करता है वह स्वजन है ऐसा समझकर मनुष्य उसको स्वजन मानने लगता है. जो दुःखोंको हलके नहीं करता है. वह परजन ई ऐसा समझता है, परंतु मेरेमें सुम्ब उत्पन्न करनेवाले साता वेदनीय कर्मका उदय यदि नहीं हैं तो दुसरे मेरेको कदापि सुखी नहीं कर सकते हैं. यदि साता वेदन कर्मका उदय हो तो शत्रु दुःखदायक न होकर सुखदायकही होगा अतः ये स्वजन हैं और ये परजन हैं
अश्वासः
३
४१८