________________
SHARE
PATONE
मुलाराधना
आश्वास
HALTSTATERARNaav
एवमनालोनयोग्यस्य भावः प्रशान्ति नेतल्य इत्येतदाचष्टे--
मूलारा---गिर्ख म्नेदयुक्ती ममत्वगर्भमिल्यधः। मधुरं शुनिमुखं सम्मानपेशलमित्यर्थः । हिदयंगम हहयानुप्रवशि । पल्हादणि मुखदं । तो पश्चात् । पल्हावेदवो भावो से। संयोधनावष्टंभेन तस्य भावो मनः प्रल्हादयितव्यः प्रसात नेतत्यो निर्यापकाचार्येण । स्निग्धादिगुणं वाक्यं पातेण प्रज्ञापयता प्रतिपादयतेवि संबंधः । तथा हि-आयुष्मन् ! उपलब्धसन्मार्ग रत्नप्रधनमल्यकरणैकायांत:करण! लज्जा भय गौरवं च विहाय यथाजातमतिचार निवेदय | मातापितृकल्पस्य हि गुरूजनस्याने स्वापर, ताशयता
कान न समजालेकानिकी हापगते । तथा च लोक:धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च ।।
आहारे व्यवहारे च त्यक्तलज्जः सदा भवेत् ॥ इति ॥ न च मदालोचित दोषमेते प्रकाशयियंतीति भवता अस्माजनान भेतव्यं । धर्माचार्या हि धर्मधुराधौरेया यतीनां यतिधर्भस्य च बाध्यता निराकर्तुमद्यताः कथमिव समाध्यथै उपाश्रितेन भवादशा निवेदित दोषं स्वस्वदोषभिव प्रकटयन्ति । सधर्मदोषप्रकटनं हि मोक्षमार्गप्रधानस्य सम्यग्दर्शनस्य दूषण परनिंदया च नागॉत्रं कर्म अध्यते । बहुपु जम्मसु निंद्यश्च भवति, बध्नाति प निंदकः परस्य दुःसहमनःसंतापसंपादने दुर्विपाकमसद्वेष । निंद्यते प साधुजनेन स्वधर्ममाणिक्यं किमयमेवमयशःपुरीपेण लिंपतीति । तदेवमनेकानर्थमूलं परतोषोदावन के सुधीर्विदधीत । न च धर्माचार्यवयंमन्यतया त्वया देवात्प्रमादादा. यः कश्चित्सम्यक्त्वादीनामन्यतमेतिचारः मादुरभुत्स प्रच्छादायितुं युज्यात् ' रत्नत्रय हि निर्मलीकृतमेच परं महिमानभावति प्रापयति च सत्किमपि लोकोत्तर सनातन पदमिति ।।
यही अभिप्राय आगेकी गाथा है,
अर्थ-यदि क्षपक अपने अपराध नहीं कहे तो निर्यापिकाचार्य क्षपकको स्नेह युक्त, कर्णमधुर, हृदयमें प्रवेश करनेवाला, ऐसा भाषण एकांत में कहते हैं. उसकी पद्धति इस मुजव समझना-हे आयुप्मन् प्राप्त हुए रत्नत्रयमें दोप नहीं लगेंगे ऐसा तुम प्रयत्न करनेमें सदा एकाग्र चित्त रहते हो इसलिये भय, लज्जा, और गर्व छोडकर अपने दोष कहो. गुरुजन तो माता पिताके समान हैं उनके समक्ष अपने दोष कहनेमें लज्जा नहीं करनी चाहिये. वे गुरुजन तुझारे दोष स्वदोषके समान ही समझकर दुसरोंको नहीं कहते हैं. वे तो यतिधर्ममें कोई दोष लगावेगा दो दूर करनेके लिये हमेशा उक्त रहते हैं. अतः चे तुमारी अकीर्ति होनेकी इच्छा क्या मनमें