________________
मृलाराधना
आश्वास
विजयोदया जिदरागो स्वतो व्यतिरिक्तेषु जीवाजीवदव्येषु तेषां पर्यायेषु रूपरसगंधस्पर्शशदाव्येषु विधिभदषु तत्संस्थानादिषु च यो रागः स जितो येन सोऽमिधीयते । तथा मनोज्ञेषु या प्रीतिः सदोष उच्यते स च जितो येन स जितदोषः । "णेटुनपिदगत्तस्स रेणुगो लगादे जहा अंगे तह रामदोसणेहोलिदस्स कम्मासवो होदि" इति जिनवचना. धिगमाइःखमीरुयंतिः सर्वदुःखाना मूलकारणभूतौ रागद्वेषाविति मनसा विनिश्चित्य यस्तयोर्न विपरिणमते सोऽभिधीयते जितरागद्वपः । तस्योपायो जितेंद्रियतेत्याचष्टे-जह जिदिदियो इति चाफ्यशेष कृन्त्रा संबंधः । झिदिदियो इंद्रियशद्धेन रूपाशलंबनोपयोगः परिगृह्यते स जितो येन स उच्यते जितेंद्रिय इति । कथमसौ मसियानोपयोगो जेतुं शक्यते इति चत् वतज्ञानोपयोगे आत्मनः प्रवृत्ती सत्यां, युगपदुपयोगद्वयस्यात्मन्येकदा विरोधादप्रवृत्तेः न च वाहाव्यालंबनमुपयोगमतरेणास्ति संभवो रागद्वेषयोः । संकल्पपुरोगी हि तायिति । जिदकसायो क्षमामार्दवार्जवसंतोषपरिणामनिरस्तकवायपरिणामप्रसरो जितकाय इत्युच्यते । अरते रतेध कर्मण उदये उपजाती रत्यरतिपरिणामी, मोहो, मिथ्यामानं च सम्यगना. नभावमयामध्नाति यः स भण्यसे भरदिशादिमोहमधणो पर्व निरस्तध्यानप्रतिपक्षपरिणामः । जमाणोयगदोहोदि ध्यानायं परिणाममाश्रितो भवति । न हि रामादिभियाकुलीकृतस्य अर्थयाधात्म्य प्राति भवति विज्ञानं अविचलं च नायतिष्ठते। अतिचलमेन तुमित्रानं नारी
__ मूलारा-जिदरागो स्यतो व्यक्तिरिक्तेषु जीवाजीवतज्येषु तत्पर्यायेषु च रूपरसगंधस्पर्शशब्दास्येषु विचित्रभेदेषु तत्मस्थानादिषु च यौ रागः प्रीतिः स जितो येन । हुत्तप्पिदात्तस्स रेणुणा लागदे जया अंगे। तब रागदोसणेहोहिदस्स कम्मास्स बो होदि ।। इति जिनवचनाधिगमादुःखमीरोरते: सर्वदुःसानां मूलकारणभूनी रागद्वेपौ इति मनसा निश्चित्य यस्तयोर्न परिणमते स जिलरागद्वेय उच्यते । जिदिदिओ श्रुतमानोपयोगैकवृत्ति बलेन जितोऽभिभूतो रूपाद्यालंबनशक्षुरादापयोगो चेनासी जितेंद्रियः । अत एव जितरागद्वेषो याह्यद्रव्यालंबनोपयोगप्रवृत्तसंकल्पपुरःसरत्वेन तयोः संभवात् ॥ जिदभओन मे मृत्युःकुतो भीति रित्यादि भावनया तिरस्कृतभीलि: लिदसाओ श्रमादिभावनाप्रतिबद्धक्रोधादिपारतंत्र्यः । मोहो मिथ्याज्ञानं तन्मथनं सम्यग्ज्ञानसंस्कारेण साम्यभावनया रत्यरतिमधनवत् । सदा तथा निरस्तध्यानप्रतिप्रतिपक्षपरिणामत्वात् । एतद्गाथाद्वयमन्ये पुरस्तात्पठन्ति । समप्ता सूत्रप्तः ३६ ।। अंकतः १६ ।।
शुभध्यानपर आरूढ होनेवालेकी सामग्रीका वर्णन
अथे---जिदरागो जीवाजीय द्रव्य आत्मासे अर्थात स्वस्वरूपसे भिन्न है. रूप, रस, गंध, स्पर्श, शब्द ये इन द्रव्योंके पर्याय हैं इनके भी अनेक उत्तरभेद हैं. तथा इन द्रव्योंकी अनेक प्रकारकी आकृतिया दृष्टिगोचर होती है. इन परसे जिसने अपनी प्रीति अलग की है अर्थात जो इनसे मोहरहित हुआ हैं उसको 'जितराग' कहते है. जीवादि द्रव्योंके अनिष्ट पर्यायाको देखकर देष करना जिसने कोरिया ने nि ' ने
kostseite
Rec
५१९