________________
भूलाराधना
१७३७
अन्य एता साना इति पठि एकांतपरैः प्रायेणाश्या इत्यर्थं प्रतिपन्नाः । एकांतैरेकांतचादिभिः न सम्यक् सुखेनालोक्य दृश्यते इति व्युत्पत्तेः । तदुक्तम्
विदू न चासन्ना विदूयस्ता प्रायशः परैः || अदृश्या तु तथा दूरदगाठानिपयका || अपरे तु दूरमोगाटा इत्यस्य निपणास्थानस्तंभापेक्षया श्रधः प्रवेशेत्यर्थमाहुः । टिप्पन के तु दूरे दूरे त्या व्याख्याचि ॥
निषधिकाका लक्षण कहते हैं
अर्थ --- निषधिका एकान्तप्रदेशमें अन्यजनो को दीख न पढेगी ऐसे प्रदेश में हो. प्रकाशसहित होनी चाहिये. वह नगरादिकों से अतिदूर न हो. न अति समीप भी हो. वह टूटी हुई, विध्यस्त की गई ऐसी न हो. वह विस्तीर्ण प्राशुक और होनी चाहिये.
अभि असिरा अघसा उज्जोवा बहुसमा य असिणिडा ॥ निजेतुगा अहरिदा अविला य तहा अणाबाधा ॥ १९६९ ॥ जा अवरदक्खिणाए व दक्खिणाए व अधव अवराए ||
सीदो वणिज्जदि णिसीधिया सा पत्थति ॥ १९७० ॥ Read भागे दक्षिण पश्चिमेऽपि वा ॥
freeका स्थिता या सा प्रशस्ता परिकीर्तित || २०४७ ॥ विजयोश्या-जायवरदक्षिणा परदक्षिणाशायां दक्षिणस्यां परस्यां वा दिशि वसवितः निधी
धिका प्रशस्ता ॥
तदप्यशेषमाह
मूलारा - अभिसुआ उद्देकारहिता असुलिग अधःप्रवेशिच्छिद्ररहिता । अघसा पुप्पटिकारहिता । उज्जोआ सोचोता । बहुलमा बहुसमा भूमिका असिणिवा अनार्द्रा । अविद्या विर्यविवररहिता । अणाशधा बाधारहिता एतां श्रीविजयो च्छति ॥
आश्वासा
७
१७३७