Book Title: Mularadhna
Author(s): Shivkoti Acharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1863
________________ लाराधना १८५२ पुन्धाययरियणिवा उवजीवित्ता इमा ससत्तीए । आराधना सिवज्जेण पाणिदलभोइणा रहदा ॥ २१६६ ॥ विजयोदयापुब्वायरिय पूर्वाचार्यकृतामिव उपजीव्य इयं आराधना स्वशक्त्या शिवाचार्येण रचिता पाणि तलभोजिना ॥ मूलारा— रा— कयाणि आराधनाशाखागीति शेषः ॥ उषजीवित्ता स्तोकं स्तोकं तदर्थमुपसंगृह्य सत्ती सेनात्मनोऽवधान परताप्रतिपादनद्वारेणोढत्या भावाभिधेयस्य च परमगांभीर्य दर्शितम् || सिवज्जेण शिवकोट्याचार्येण मतेति लक्षयति । पाणिलभोणा हस्ततलभोजनत्रतेन यतिनेत्यर्थः । एतेन प्रसारकत्वाशंकानिरासः ॥ अर्थ - पूर्वाचा बनाये हुए शास्त्रांसें थोडा थोडा अर्ध संग्रहीत करके हस्वरूपी पात्र में भोजन करनेवाले अर्थात् मुनि ऐसे शिवार्य - शिवकोटी आचार्यने यह आराधना नामक महाशास्त्र रचा है. जियो वत्सलतया ॥ छदुमत्थदाए एत्थ दुजं बद्धं होज्ज पवयणविरुद्धं ॥ सोधेंतु सुगीदत्था तं पवयणवच्छलसाए || २१६७ ॥ विशोध्य सिद्धांतविरोधिबद्धं ग्राह्या श्रुतः शिवकारिणीयम् ॥ पलालमव्यस्य न किं पवित्रं गृह्णाति सस्यं जनतोपकारि ॥ २२३७ ॥ छमस्थदा छभस्थतया यदत्र प्रवचननिदर्शनयद्धं भवेत् तत्सुगृहीतार्थाः शोधयंतु प्रवचन अधुना स्वस्य बालमाषप्रकाशनेनैवं युगीन थुतघरधुरीणानामनुप्रहेण स्वशास्त्रमामाण्यप्रतिष्ठार्थं सधर्मवत्सलता मुहासयति मूलारा—छदुमत्थदाए सावरणज्ञानतया । एत्थ एवास्मैन आराधनाशास्त्रे । पयणवच्छता मयि सधर्मणि जिनसूत्रे वा नैसर्गिकानुरागपरवत्तया । आश्वासः ८ १८५२

Loading...

Page Navigation
1 ... 1861 1862 1863 1864 1865 1866 1867 1868 1869 1870 1871 1872 1873 1874 1875 1876 1877 1878 1879 1880 1881 1882 1883 1884 1885 1886 1887 1888 1889 1890