SearchBrowseAboutContactDonate
Page Preview
Page 1863
Loading...
Download File
Download File
Page Text
________________ लाराधना १८५२ पुन्धाययरियणिवा उवजीवित्ता इमा ससत्तीए । आराधना सिवज्जेण पाणिदलभोइणा रहदा ॥ २१६६ ॥ विजयोदयापुब्वायरिय पूर्वाचार्यकृतामिव उपजीव्य इयं आराधना स्वशक्त्या शिवाचार्येण रचिता पाणि तलभोजिना ॥ मूलारा— रा— कयाणि आराधनाशाखागीति शेषः ॥ उषजीवित्ता स्तोकं स्तोकं तदर्थमुपसंगृह्य सत्ती सेनात्मनोऽवधान परताप्रतिपादनद्वारेणोढत्या भावाभिधेयस्य च परमगांभीर्य दर्शितम् || सिवज्जेण शिवकोट्याचार्येण मतेति लक्षयति । पाणिलभोणा हस्ततलभोजनत्रतेन यतिनेत्यर्थः । एतेन प्रसारकत्वाशंकानिरासः ॥ अर्थ - पूर्वाचा बनाये हुए शास्त्रांसें थोडा थोडा अर्ध संग्रहीत करके हस्वरूपी पात्र में भोजन करनेवाले अर्थात् मुनि ऐसे शिवार्य - शिवकोटी आचार्यने यह आराधना नामक महाशास्त्र रचा है. जियो वत्सलतया ॥ छदुमत्थदाए एत्थ दुजं बद्धं होज्ज पवयणविरुद्धं ॥ सोधेंतु सुगीदत्था तं पवयणवच्छलसाए || २१६७ ॥ विशोध्य सिद्धांतविरोधिबद्धं ग्राह्या श्रुतः शिवकारिणीयम् ॥ पलालमव्यस्य न किं पवित्रं गृह्णाति सस्यं जनतोपकारि ॥ २२३७ ॥ छमस्थदा छभस्थतया यदत्र प्रवचननिदर्शनयद्धं भवेत् तत्सुगृहीतार्थाः शोधयंतु प्रवचन अधुना स्वस्य बालमाषप्रकाशनेनैवं युगीन थुतघरधुरीणानामनुप्रहेण स्वशास्त्रमामाण्यप्रतिष्ठार्थं सधर्मवत्सलता मुहासयति मूलारा—छदुमत्थदाए सावरणज्ञानतया । एत्थ एवास्मैन आराधनाशास्त्रे । पयणवच्छता मयि सधर्मणि जिनसूत्रे वा नैसर्गिकानुरागपरवत्तया । आश्वासः ८ १८५२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy