Book Title: Mularadhna
Author(s): Shivkoti Acharya,
Publisher: ZZZ Unknown
View full book text
________________
मृलाराधना
आश्वासः
१८२६
माणुसगदितज्जादि पजच्चादिजसुभगजसकित्तिं ।। अण्णदरवेदणीयं तसबादरमुच्चगोदं च ।। २१२१ ॥ अयोगोऽन्यतरद्वेध नरायुद्वय त्रसम् ||
सुभगादेयपर्याप्त पंचाक्षोच्चयशांसि सः॥ २१९५ ॥ विजयोदया-माणुसगदि मनुष्यगति, पंचेद्रियजाति, पर्याप्तिमादेयलुभग, यशस्कीर्तिमन्यतरवेदनीय, प्रसयादरं, उच्वोत्र घेदयते ।
तत्कालभोग्या मुंडकेवलिनः एकादशकर्मप्रकृतीस्तीर्थकरस्य द्वादश विशति--
मूलारा-तनादि पेंद्रियजाति । पज्जत्त आहारादिपर्याप्तिनिवर्तकं पर्याप्तास्य नामकर । आवेज आदेयं प्रभोपेतशरीरताकारणं नामकर्म । सुभग परमीति प्रभवलं सुभगाख्यं नाम । जस कित्ती पुण्यगुणण्यापन कारणं यश कीर्विनाम | अण्णदरवेदणीयं यदुवयादेवादिगतिषु शारीरमानससुख प्राप्तिस्तत्सद्वेयं । यत्फलं दुःसामनेकरिधं तदसदेचं । तयोर्मध्ये एकतरं । तस हरन्द्रियाविपु जन्मानिमित्त नसाख्यं नाम । यादरं अन्य बाधाफरशरीरकारणं नाम । एच्चगोदं लोकपूजितषु फुलेषु जन्मकारणमुद्यर्गोत्रम् ।।
अर्थ-मनुष्यगति, पंचेंद्रिय जाति, पर्याप्ति, आदेय, सुभग, यश-कीर्ति, साता घेदनीय और अमाता वेदनीय इन दोनोमेंसे कोई एक, प्रस, वादर और उच्च गोत्र इन काँका अनुभव करते हैं.
मणुसाउगं च वेदेदि अजोगी होहिदूण ते कालं ॥ तित्थयरणामसहिदाओ ताओ वेदेदि तित्थयरो ॥ २१२२ ॥ यादरं तीर्थकृत्वैतास्तीर्थकारी त्रयोदश ॥
न परो बंधयते साधुस्तवानी द्वादश स्फुटम् ।। २१९६ ।। विजयोदया-मनुष्यायुश्च वेदयते अयोगी भूत्वा तीर्थकरनामसहितास्तीर्थकरो घेदयते ॥
मूलाय-मणुसाजगं मनुध्ययु भवधारणकारणं कर्म । होहिण भूत्वा। नित्थवरणाम पाईन्त्यकारणं तीर्थकरत्व | नाम । शाओ मनुष्यगत्यादिका एकादश ॥
१८२१

Page Navigation
1 ... 1835 1836 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868 1869 1870 1871 1872 1873 1874 1875 1876 1877 1878 1879 1880 1881 1882 1883 1884 1885 1886 1887 1888 1889 1890