________________
मृलाराधना
आश्वासः
१८२६
माणुसगदितज्जादि पजच्चादिजसुभगजसकित्तिं ।। अण्णदरवेदणीयं तसबादरमुच्चगोदं च ।। २१२१ ॥ अयोगोऽन्यतरद्वेध नरायुद्वय त्रसम् ||
सुभगादेयपर्याप्त पंचाक्षोच्चयशांसि सः॥ २१९५ ॥ विजयोदया-माणुसगदि मनुष्यगति, पंचेद्रियजाति, पर्याप्तिमादेयलुभग, यशस्कीर्तिमन्यतरवेदनीय, प्रसयादरं, उच्वोत्र घेदयते ।
तत्कालभोग्या मुंडकेवलिनः एकादशकर्मप्रकृतीस्तीर्थकरस्य द्वादश विशति--
मूलारा-तनादि पेंद्रियजाति । पज्जत्त आहारादिपर्याप्तिनिवर्तकं पर्याप्तास्य नामकर । आवेज आदेयं प्रभोपेतशरीरताकारणं नामकर्म । सुभग परमीति प्रभवलं सुभगाख्यं नाम । जस कित्ती पुण्यगुणण्यापन कारणं यश कीर्विनाम | अण्णदरवेदणीयं यदुवयादेवादिगतिषु शारीरमानससुख प्राप्तिस्तत्सद्वेयं । यत्फलं दुःसामनेकरिधं तदसदेचं । तयोर्मध्ये एकतरं । तस हरन्द्रियाविपु जन्मानिमित्त नसाख्यं नाम । यादरं अन्य बाधाफरशरीरकारणं नाम । एच्चगोदं लोकपूजितषु फुलेषु जन्मकारणमुद्यर्गोत्रम् ।।
अर्थ-मनुष्यगति, पंचेंद्रिय जाति, पर्याप्ति, आदेय, सुभग, यश-कीर्ति, साता घेदनीय और अमाता वेदनीय इन दोनोमेंसे कोई एक, प्रस, वादर और उच्च गोत्र इन काँका अनुभव करते हैं.
मणुसाउगं च वेदेदि अजोगी होहिदूण ते कालं ॥ तित्थयरणामसहिदाओ ताओ वेदेदि तित्थयरो ॥ २१२२ ॥ यादरं तीर्थकृत्वैतास्तीर्थकारी त्रयोदश ॥
न परो बंधयते साधुस्तवानी द्वादश स्फुटम् ।। २१९६ ।। विजयोदया-मनुष्यायुश्च वेदयते अयोगी भूत्वा तीर्थकरनामसहितास्तीर्थकरो घेदयते ॥
मूलाय-मणुसाजगं मनुध्ययु भवधारणकारणं कर्म । होहिण भूत्वा। नित्थवरणाम पाईन्त्यकारणं तीर्थकरत्व | नाम । शाओ मनुष्यगत्यादिका एकादश ॥
१८२१