Book Title: Mularadhna
Author(s): Shivkoti Acharya, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1839
________________ भूखापना भाश्वासः १८२८ BametTOBER सव्वाश्री त्रिसप्ततिसंख्याः । सामा:-देवगतिः, देवगतिप्रायोग्यानुपूर्वी, मनुष्यगतिप्रायोग्यानुपूर्वी, यदुव्यादात्मनः शरीरनिवृत्तिस्तच्छरीरनाम पंचधा । औदारिकशरीरं, वैक्रियिकशरीरं, आहारकशरीर, कार्मणशरीरं चेति ॥ यदुदयादंगोपांगविवेकस्तदंगोगनाम त्रिविध औदारिकशरीरांगोपांगं, 'वैफ्रिविकशरीरांगोपांग, आहारकशरीरांगोपांग चेति । यनिमित्ता परिनिष्पत्तिस्तन्निर्माण द्वधा । स्थाननिर्माण प्रमाणनिर्माण चेति । तजातिनामोदयापेक्ष नक्षुरादीनां स्थानं प्रमाण व निर्वतयदेकमेव परिगण्यते । औदारिकाविशरीरनामकर्मोदयशादुपात्तानो पुद्गलाना अन्योन्यप्रदेशसंश्लेषणं यतो भवति तद्वंधनं नाम पंचविधमौदारिकपंधन, वैक्रियिक बंधनं, आहारकबंधनं, तैजसबंधनं, कार्मणबंधनं चेति । यदुदयादौदारिकाविशरीराणां विवरविरहितान्योन्य प्रदेशानुप्रवेशेनैकत्वापादनं भवति तत्संघातनाम पंचमकारमौदारिकस पातनामाविभेवात् ।। यदुदयाचौदारिकाविशरीरानिनिर्वृतिस्तसंस्थाननाम पविध । समचतुरघसंस्थान, न्यग्रोधपरिमंडलसंस्थान, स्वातिसंस्थान, कुरुजसंस्थान, वामनसंस्थानं, हुंडसंस्थान पेवि ॥ यदुनयादस्थिबंधनाबंधनविशेषस्तत्संहनननाम पोढा । वर्षभनाराचसंहननं, पजनारायसंहनगं, नाराचसंचननं, अर्धनारायसहननं, कीलिकासंहननं, असंप्राप्तामृपाटिकासंहनने चेति ॥ यदुक्यास्पोत्पतिस्तत्स्पर्शनामाष्टविध । कर्कश, मृदु, गुरु, लघु,निग्धं, सों, शीतमुष्णं वेति ॥ यमिमित्तो रसविकल्पस्तद्रसनाम | प्रशस्ताप्रशस्ततिक्तकटुकषायाम्लमधुरभेदादशापि तिक्ताविसामान्यापेक्षयह पंचधा परिगण्यते । यदयाइंधरतद्धनाम वेधा सुरभिगंघमसुरभिगंध चेति । यद्धेतुको अर्णविभागस्तवर्णनाम । प्रशस्ताप्रशस्तशुक्लकृष्णनीलरक्तहारिखमेदादशवापि शुक्लादिसामान्यापेक्षया इह पंचधैव संख्यायते । यस्योदयादयःपिंडबद्गुरुत्वान्नाधः पतति न पार्कतूल वसधुवादूर्व गच्छति तदगुरुलघुनाम । यस्योदयारस्वयं कृतोद्वंधनभाणापाननिरोधादिनिमित्न अपघातो भवति तदुपधातो नाम । यत्कारणकः शरशस्त्राद्याघातस्तस्परयातनाम । यद्धेतुरुच्छ्वासस्तदुख्छवासनाम । आकाशे गतिनिवर्तक विहायोगसिनाम द्वेधा प्रशस्ताप्रशस्तभेदात् । शरीरनामकर्मोदयानिष्पद्यमानं शरीरमेकास्मोपभोगकारण बत्तो भवति तत्प्रत्येकशरीरनाम । यदुदयापादिगुणोपेतोऽपि अप्रीतिकरस्तदुर्भगनाम । मनोझामनोज्ञस्वरनिर्वत के सुस्वरदुःस्बरनाम्नी। रमणीयत्यारमणीयत्वकारणे शुभाशुभनाम्नी । षविधपयाप्त्यभावहेतुरपानाम | चलाचलभावनिर्वतके अस्थिरस्थिरनाम्नी । निष्प्रभशरीरता कारणमनादेयनाम । अपुण्य गुणल्यापनकारणमयशः कीर्तिनाम । एवमे कसप्ततिनामकर्माण्यन्यतरवेदनीयं नीचर्गोत्र चेति निसप्ततिः । अन्ये मनुष्यगतिप्रायोग्यागुपूर्वीक्षपणे चरमसमये बांछतीति तम्मतेन द्वासप्रतिरुपान्त्यसमये तु तीर्थ करेनयोदशन्यैश्च द्वादश क्षि यन्ते । तथा चोक्तं पंचसंग्रहे १८२८

Loading...

Page Navigation
1 ... 1837 1838 1839 1840 1841 1842 1843 1844 1845 1846 1847 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868 1869 1870 1871 1872 1873 1874 1875 1876 1877 1878 1879 1880 1881 1882 1883 1884 1885 1886 1887 1888 1889 1890