Book Title: Mularadhna
Author(s): Shivkoti Acharya,
Publisher: ZZZ Unknown
View full book text
________________
मुलाराधना
आश्वासा
१८३९
विजयोदया-कालमणतं अनंतकालं अधर्मास्तिकायोपगृहीतः गमनमनुप्रविष्टः तिष्ठति । उयकारोठो अधर्मास्तिकायेन संपायमानोपकारः अवस्थानलक्षण इयो यस्मात्र जीवस्य स्थितिस्वभाचश्चतन्यादिवत् ॥
सिद्धस्य लोकापाकाशदेशावस्थाननित्यतायामुपपतिमाह
मूलारा-अधम्गोपगहिदो अधर्मास्तिकायेन स्थितो वादितथलः। आगादो अनुपविष्टः। सो अधर्मसंपाधावस्थान लक्षणः । अठिदिसभावेण स्थिति स्वभावाभावेन । न हि जीवस्य स्थितिःस्वभावश्चेतनत्वादिवत् । वतः स्थितिः सिखस्याधर्मकृतैव । कचित्तु ठिदिस्सहावेण जीवरसेति पाठः ।।
अर्थ-मिद्धजीव अनंतकाल तक अधर्म द्रव्यके अनुग्रहसे आकाशमें रहते हैं. अचेतनके समान जीवका स्थितिस्वभाव नहीं हैं अर्थात् जीवमें चैतन्य जैसा बात है बैना मिसिना अनः सर्ग, द्रव्यके अनुग्रहसे ही सिद्धजीव स्थिर रहते हैं.
तेलोकमत्थयत्थो तो सो सिद्धो जगं णिरवसेसं । सव्येहिं पज्जएहिं य संपुण्णं सव्वदन्वेहि ॥ २१४० ॥ लोकमूर्धनि तिष्ठन्ति कालत्रितयवर्तिनं ।।
जानाना धीक्षमाणास्ते द्रव्यपर्यायधिस्तरम् ।।२२२१ ॥ विजयोदया-तेलोक्कमस्वयत्यो प्रैलोक्यमस्तकस्थः ततोऽसौ जगन्निरवशेष सपर्यायैस्लम्स्सं पूर्ण ।।
पस्सदि जाणदि य तहा तिणि वि काले सपज्जए सच्चे ॥
तह वा लोगमसेस परसदि भयवं विगदमोहो ॥२१११॥ चिजयोदया-स्सदि जाणटि पश्यति जानाति च कालत्रये पर्यायसहितानशेषांस्तथा चालोकमशेपं पति भगवान् विगतमोहः।
सिद्धस्य दर्शनज्ञानमहिमानमभिष्टौतिमृलारा-जगं लोके ।।
मूलारा-लिणो जीवन्मुक्तयत् । सपनर पर्यायसहितांनी नपि कालान । एतेन वैशेषिकादिकल्पिता ज्ञानादिगुणात्यन्तोच्छित्तिलक्षणा परममुक्तिः प्रत्युक्ता।।

Page Navigation
1 ... 1848 1849 1850 1851 1852 1853 1854 1855 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868 1869 1870 1871 1872 1873 1874 1875 1876 1877 1878 1879 1880 1881 1882 1883 1884 1885 1886 1887 1888 1889 1890