Book Title: Mularadhna
Author(s): Shivkoti Acharya,
Publisher: ZZZ Unknown
View full book text
________________
मूलाराधना १८४७
अर्थ - - भाषण, गमन, चिंतन वगैरह क्रियायें सिद्धोंमें नहीं हैं क्योंकि उन्होने सर्व इंद्रियोंके व्यापारोका नाश किया है. यह सब उपर्युक्त अभिप्रायसे सिद्ध होता है.
मूग से खाइयत सिद्धदाविरियदिट्टिणाणेहिं || अच्चतिगर्हि जुत्तो अब्बाबाहेण य सुहेण || २१५६ ॥ कर्माष्टकविनाशेन ते गुणाष्टक वेष्टिताः ॥
संतिष्ठन्ते स्थिरीभूताः सुवनत्रय वंदिताः ॥ २२३२ ॥
विजयोदया सो साहय यमसी क्षायिकेण सम्यक्त्वेन सिद्धतया घीर्येण अनंतज्ञानाथनंतदर्शनेन चात्यंतिकेन युक्तोऽयायाधेन सुखेन ॥
सवात्यति फालौकिक धर्म कलापं समुल्लपति-
मूलारा-सिद्धदा सिद्धत्वं स्वःत्मलाभक्त्वम् ।
अर्थ - इस प्रकार क्षायिक सम्यक्त्व, स्वस्वरूपकी प्राप्ति, अनंतवीर्य, अनंवज्ञान, अनंत दर्शन और अव्याचाच सुख इन गुणोंसे सिद्ध विराजमान हुए हैं.
अकसायत्तमबेदत्तमकारकदाविदेहदाचेव ॥
अचलत्तमवत्तं च हुंति अच्वंतियाई
॥ २१५७ ॥
विजयोश्या-अकसाया अपायत्वं अवेदत्यमकारका विदेहता अचलत्वमपत्वं व आत्यंतिक व तस्य भवति । कोधादिनिमित्तानां कर्मणां प्राकनानां विनाशादभिनवानां वाऽभावादकषायत्वमात्यंतिकं एवमेवदित्वं । साध्यस्पापरस्याभावादकारकत्वं । माक्तनस्य शरीरस्य विलीनत्वाद्देहांतरकारिणः कर्मणोऽभावाद्विवेद्दतया अवस्थांतरप्राप्तिनिमितांतराभायाचलर कर्मनिभितपरिणामाभावात् । प्रातनान कर्मणां विनाशादले पत्थमप्यास्यंतिकं ॥
मूला----अकसायत्तनवेदत्तं कृत्वादिनां प्राकतानां विनाशादभिनवानां चानुत्पादात् अपश्यत्वा वेदत्वे शाश्वति । अकारणदा साध्यस्यापरस्याभावान्नित्यमकारकत्वं विदेहदा प्रातनस्य देवस्य विलीनत्वादेहान्तर देते। श्वा भाषाधनारत मशरीरत्वम् | अचलवं अवस्थांतर प्रतिनिभित्ताभावात् अजस्रमचचत्वं । अलेवतं कर्मनिर्मितपरिणाम | भावात्पूर्व बिनाशाद शाश्वतमले पत्वम् ॥
आश्वास
८
१८४७

Page Navigation
1 ... 1856 1857 1858 1859 1860 1861 1862 1863 1864 1865 1866 1867 1868 1869 1870 1871 1872 1873 1874 1875 1876 1877 1878 1879 1880 1881 1882 1883 1884 1885 1886 1887 1888 1889 1890