SearchBrowseAboutContactDonate
Page Preview
Page 1858
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १८४७ अर्थ - - भाषण, गमन, चिंतन वगैरह क्रियायें सिद्धोंमें नहीं हैं क्योंकि उन्होने सर्व इंद्रियोंके व्यापारोका नाश किया है. यह सब उपर्युक्त अभिप्रायसे सिद्ध होता है. मूग से खाइयत सिद्धदाविरियदिट्टिणाणेहिं || अच्चतिगर्हि जुत्तो अब्बाबाहेण य सुहेण || २१५६ ॥ कर्माष्टकविनाशेन ते गुणाष्टक वेष्टिताः ॥ संतिष्ठन्ते स्थिरीभूताः सुवनत्रय वंदिताः ॥ २२३२ ॥ विजयोदया सो साहय यमसी क्षायिकेण सम्यक्त्वेन सिद्धतया घीर्येण अनंतज्ञानाथनंतदर्शनेन चात्यंतिकेन युक्तोऽयायाधेन सुखेन ॥ सवात्यति फालौकिक धर्म कलापं समुल्लपति- मूलारा-सिद्धदा सिद्धत्वं स्वःत्मलाभक्त्वम् । अर्थ - इस प्रकार क्षायिक सम्यक्त्व, स्वस्वरूपकी प्राप्ति, अनंतवीर्य, अनंवज्ञान, अनंत दर्शन और अव्याचाच सुख इन गुणोंसे सिद्ध विराजमान हुए हैं. अकसायत्तमबेदत्तमकारकदाविदेहदाचेव ॥ अचलत्तमवत्तं च हुंति अच्वंतियाई ॥ २१५७ ॥ विजयोश्या-अकसाया अपायत्वं अवेदत्यमकारका विदेहता अचलत्वमपत्वं व आत्यंतिक व तस्य भवति । कोधादिनिमित्तानां कर्मणां प्राकनानां विनाशादभिनवानां वाऽभावादकषायत्वमात्यंतिकं एवमेवदित्वं । साध्यस्पापरस्याभावादकारकत्वं । माक्तनस्य शरीरस्य विलीनत्वाद्देहांतरकारिणः कर्मणोऽभावाद्विवेद्दतया अवस्थांतरप्राप्तिनिमितांतराभायाचलर कर्मनिभितपरिणामाभावात् । प्रातनान कर्मणां विनाशादले पत्थमप्यास्यंतिकं ॥ मूला----अकसायत्तनवेदत्तं कृत्वादिनां प्राकतानां विनाशादभिनवानां चानुत्पादात् अपश्यत्वा वेदत्वे शाश्वति । अकारणदा साध्यस्यापरस्याभावान्नित्यमकारकत्वं विदेहदा प्रातनस्य देवस्य विलीनत्वादेहान्तर देते। श्वा भाषाधनारत मशरीरत्वम् | अचलवं अवस्थांतर प्रतिनिभित्ताभावात् अजस्रमचचत्वं । अलेवतं कर्मनिर्मितपरिणाम | भावात्पूर्व बिनाशाद शाश्वतमले पत्वम् ॥ आश्वास ८ १८४७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy