________________
मुलाराधना
आश्वासा
१८३९
विजयोदया-कालमणतं अनंतकालं अधर्मास्तिकायोपगृहीतः गमनमनुप्रविष्टः तिष्ठति । उयकारोठो अधर्मास्तिकायेन संपायमानोपकारः अवस्थानलक्षण इयो यस्मात्र जीवस्य स्थितिस्वभाचश्चतन्यादिवत् ॥
सिद्धस्य लोकापाकाशदेशावस्थाननित्यतायामुपपतिमाह
मूलारा-अधम्गोपगहिदो अधर्मास्तिकायेन स्थितो वादितथलः। आगादो अनुपविष्टः। सो अधर्मसंपाधावस्थान लक्षणः । अठिदिसभावेण स्थिति स्वभावाभावेन । न हि जीवस्य स्थितिःस्वभावश्चेतनत्वादिवत् । वतः स्थितिः सिखस्याधर्मकृतैव । कचित्तु ठिदिस्सहावेण जीवरसेति पाठः ।।
अर्थ-मिद्धजीव अनंतकाल तक अधर्म द्रव्यके अनुग्रहसे आकाशमें रहते हैं. अचेतनके समान जीवका स्थितिस्वभाव नहीं हैं अर्थात् जीवमें चैतन्य जैसा बात है बैना मिसिना अनः सर्ग, द्रव्यके अनुग्रहसे ही सिद्धजीव स्थिर रहते हैं.
तेलोकमत्थयत्थो तो सो सिद्धो जगं णिरवसेसं । सव्येहिं पज्जएहिं य संपुण्णं सव्वदन्वेहि ॥ २१४० ॥ लोकमूर्धनि तिष्ठन्ति कालत्रितयवर्तिनं ।।
जानाना धीक्षमाणास्ते द्रव्यपर्यायधिस्तरम् ।।२२२१ ॥ विजयोदया-तेलोक्कमस्वयत्यो प्रैलोक्यमस्तकस्थः ततोऽसौ जगन्निरवशेष सपर्यायैस्लम्स्सं पूर्ण ।।
पस्सदि जाणदि य तहा तिणि वि काले सपज्जए सच्चे ॥
तह वा लोगमसेस परसदि भयवं विगदमोहो ॥२१११॥ चिजयोदया-स्सदि जाणटि पश्यति जानाति च कालत्रये पर्यायसहितानशेषांस्तथा चालोकमशेपं पति भगवान् विगतमोहः।
सिद्धस्य दर्शनज्ञानमहिमानमभिष्टौतिमृलारा-जगं लोके ।।
मूलारा-लिणो जीवन्मुक्तयत् । सपनर पर्यायसहितांनी नपि कालान । एतेन वैशेषिकादिकल्पिता ज्ञानादिगुणात्यन्तोच्छित्तिलक्षणा परममुक्तिः प्रत्युक्ता।।