SearchBrowseAboutContactDonate
Page Preview
Page 1839
Loading...
Download File
Download File
Page Text
________________ भूखापना भाश्वासः १८२८ BametTOBER सव्वाश्री त्रिसप्ततिसंख्याः । सामा:-देवगतिः, देवगतिप्रायोग्यानुपूर्वी, मनुष्यगतिप्रायोग्यानुपूर्वी, यदुव्यादात्मनः शरीरनिवृत्तिस्तच्छरीरनाम पंचधा । औदारिकशरीरं, वैक्रियिकशरीरं, आहारकशरीर, कार्मणशरीरं चेति ॥ यदुदयादंगोपांगविवेकस्तदंगोगनाम त्रिविध औदारिकशरीरांगोपांगं, 'वैफ्रिविकशरीरांगोपांग, आहारकशरीरांगोपांग चेति । यनिमित्ता परिनिष्पत्तिस्तन्निर्माण द्वधा । स्थाननिर्माण प्रमाणनिर्माण चेति । तजातिनामोदयापेक्ष नक्षुरादीनां स्थानं प्रमाण व निर्वतयदेकमेव परिगण्यते । औदारिकाविशरीरनामकर्मोदयशादुपात्तानो पुद्गलाना अन्योन्यप्रदेशसंश्लेषणं यतो भवति तद्वंधनं नाम पंचविधमौदारिकपंधन, वैक्रियिक बंधनं, आहारकबंधनं, तैजसबंधनं, कार्मणबंधनं चेति । यदुदयादौदारिकाविशरीराणां विवरविरहितान्योन्य प्रदेशानुप्रवेशेनैकत्वापादनं भवति तत्संघातनाम पंचमकारमौदारिकस पातनामाविभेवात् ।। यदुदयाचौदारिकाविशरीरानिनिर्वृतिस्तसंस्थाननाम पविध । समचतुरघसंस्थान, न्यग्रोधपरिमंडलसंस्थान, स्वातिसंस्थान, कुरुजसंस्थान, वामनसंस्थानं, हुंडसंस्थान पेवि ॥ यदुनयादस्थिबंधनाबंधनविशेषस्तत्संहनननाम पोढा । वर्षभनाराचसंहननं, पजनारायसंहनगं, नाराचसंचननं, अर्धनारायसहननं, कीलिकासंहननं, असंप्राप्तामृपाटिकासंहनने चेति ॥ यदुक्यास्पोत्पतिस्तत्स्पर्शनामाष्टविध । कर्कश, मृदु, गुरु, लघु,निग्धं, सों, शीतमुष्णं वेति ॥ यमिमित्तो रसविकल्पस्तद्रसनाम | प्रशस्ताप्रशस्ततिक्तकटुकषायाम्लमधुरभेदादशापि तिक्ताविसामान्यापेक्षयह पंचधा परिगण्यते । यदयाइंधरतद्धनाम वेधा सुरभिगंघमसुरभिगंध चेति । यद्धेतुको अर्णविभागस्तवर्णनाम । प्रशस्ताप्रशस्तशुक्लकृष्णनीलरक्तहारिखमेदादशवापि शुक्लादिसामान्यापेक्षया इह पंचधैव संख्यायते । यस्योदयादयःपिंडबद्गुरुत्वान्नाधः पतति न पार्कतूल वसधुवादूर्व गच्छति तदगुरुलघुनाम । यस्योदयारस्वयं कृतोद्वंधनभाणापाननिरोधादिनिमित्न अपघातो भवति तदुपधातो नाम । यत्कारणकः शरशस्त्राद्याघातस्तस्परयातनाम । यद्धेतुरुच्छ्वासस्तदुख्छवासनाम । आकाशे गतिनिवर्तक विहायोगसिनाम द्वेधा प्रशस्ताप्रशस्तभेदात् । शरीरनामकर्मोदयानिष्पद्यमानं शरीरमेकास्मोपभोगकारण बत्तो भवति तत्प्रत्येकशरीरनाम । यदुदयापादिगुणोपेतोऽपि अप्रीतिकरस्तदुर्भगनाम । मनोझामनोज्ञस्वरनिर्वत के सुस्वरदुःस्बरनाम्नी। रमणीयत्यारमणीयत्वकारणे शुभाशुभनाम्नी । षविधपयाप्त्यभावहेतुरपानाम | चलाचलभावनिर्वतके अस्थिरस्थिरनाम्नी । निष्प्रभशरीरता कारणमनादेयनाम । अपुण्य गुणल्यापनकारणमयशः कीर्तिनाम । एवमे कसप्ततिनामकर्माण्यन्यतरवेदनीयं नीचर्गोत्र चेति निसप्ततिः । अन्ये मनुष्यगतिप्रायोग्यागुपूर्वीक्षपणे चरमसमये बांछतीति तम्मतेन द्वासप्रतिरुपान्त्यसमये तु तीर्थ करेनयोदशन्यैश्च द्वादश क्षि यन्ते । तथा चोक्तं पंचसंग्रहे १८२८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy